SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ सूर्यशप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् ३३१ पश्च योजनसहस्राणि द्वे च योजनशते एकपञ्चाशदधिके एकोनत्रिंशतं च षष्टिभागान् योजनस्य ५२५१३० इति गत्या गच्छति ॥ तेनैतावन्मुहर्तगतिपरिमाणं यदि नवभिर्मुहत्तैगुण्यते तदा यथोक्तं दृष्टिपथपरिमाणं भवति (५२५१४)४९-४७२६३ इति यथोक्तं दृष्टिपथपरिमाणमायातीति धूलीकर्म । तत्र खलु दिवसरात्री तथैव-प्रागुक्तवत्, अर्थात उत्तमकाष्ठाप्राप्तः परमोत्कर्षकोऽष्टादशमुहर्त्तात्मको दिवसो भवति, सर्वजघन्या च द्वादशमुहत्तप्रमाणा रात्रिभवतीति ॥ ___ 'से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ स निष्क्रामन् सूर्यों नवं संवत्सरमाददानः प्रथमेऽहोरात्रे अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति । सः-प्रसिद्धः सूर्यो भ्रमन सर्वाभ्यरान्मण्डलात् प्रागुक्तप्रकारेण निष्क्रामन् बहिर्निगच्छन् नवं-नूतनं संवत्सरं-वर्षमाददान प्रापयन् पांच हजार दोसो इक्कावन ५२५१० योजन तथा एक योजनका इकसठिया उन्तीसभाग प्रमाण गति से गमनकरता है तब पूर्वकथित दृष्टिपथ परिमाण (५२५१३)+९=४७२६३१ इस प्रकारक संगत हो जाता है ।यह धूलिकर्म हैइस प्रकार के गमन कालमें दिवसरात्रिका परिमाण पूर्वकथित जैसा याने उत्तमकाष्ठाप्राप्त परमउत्कर्षक अठारह मुहर्त का दिवस होता है तथा सर्वजघन्या बारहमुहूर्त प्रमाणवाली रात्री होती है। 'से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ' निष्क्रमणकरता हुवा सूर्य नूतनसंवत्सर को प्राप्त करके प्रथम अहोरात्र में अभ्यन्तर के अनन्तरवें मंडल में उपसंक्रमण करके गमन करता है। वह सूर्य सर्वाभ्यन्तरमंडल से प्राक् कथन प्रकार से बारह निकल कर नवीनसंवत्सको प्राप्त करके नवीन संवत्सरका એક મુહૂર્તમાં ગમન કરત સૂર્ય પાંચ હજાર બસો એકાવન જન તથા એક એજનના એકસઠિયા ઓગણત્રીસ ભાગ પ્રમાણની ગતિથી ગમન કરે છે. ત્યારે પહેલાં કહેલ દષ્ટિપથ भारततानु परिमाण ५२५118+६=४७२६३३३ ॥ प्रमाणुनु थाय छे. २॥ धूलिभथी થાય છે. આ પ્રમાણેના ગમનકાળમાં દિવસરાતનું પરિમાણ પહેલાં કહ્યા પ્રમાણે અર્થાત ઉત્તમકાષ્ઠા પ્રાપ્ત પરમઉત્કર્ષક અઢાર મુહૂર્તને દિવસ થાય છે. તથા સર્વજઘન્યા બાર મુહૂર્ત પ્રમાણના રાત્રી થાય છે. (से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरइ) निभा ४२तेसूर्य नवीन संवत्सरने भारत परीने पहेला અહોરાત્રમાં અભ્યરના પછીના મંડળમાં ઉપસંક્રમણ કરીને ગમન કરે છે. એ સૂર્ય સર્વાત્યંતર મંડળથી પૂર્વકથિત પ્રકારથી બહાર નીકળીને નવા સંવત્સરને પ્રાપ્ત કરીને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy