SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् ३१५ पश्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, ततः सर्वाभ्यन्तरे सर्वबाह्य च मण्डले यथोक्तमातपक्षेत्रपरिमाणसम्यगुपपद्यत इति द्वितीयमतसारांशः ॥२॥ तत्थ जे ते एवमासु-ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं दिवसराई तहेव, तसि च णं दिवसंसि बावत्तरि जोयणसहस्साई तावक्खेत्ते पण्णत्ते, ता जया णं मूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ, तया णं राइंदिय तहेव, तंसि च णं दिवसंसि अडतालीसं जोयणसहस्साई तावक्खेत्ते, पण्णत्ते तया णं चत्तारि चत्तारि जोयणसहस्साई सरिए एगमेगेणं मुहुत्तेणं गच्छइ' तत्र ये ते एवमाहुः-तावद यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु दिवसरात्री तथैव, तस्मिंश्च खलु दिवसे द्विसप्ततियोजनसहसाणिं तापक्षेत्रं प्रज्ञप्तम् । तावत् यदा खलु सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चार चरति तदा में सूर्य गमन करता है अतः सर्वाभ्यन्तर एवं सर्ववाह्य मंडल में यथोक्त प्रमाणवाला तापक्षेत्र का परिमाण सम्यग् प्रकार से सिद्ध हो जाता है। इस प्रकार दूसरे मतवादी के कथन का सारांश है ॥२॥ (तत्थ जे ते एवमाहंसु-ता जया णं मूरिए सवभंतरं मण्डलं उवसंकमित्ता चारं चरइ तया णं दिवसराई तहेव, तंसि च णं दिवसंसि बावत्तरि जोयणसहस्साई तावक्खेत्ते पण्णत्ते, ता जया णं सूरिए सव्ववाहिरं मंडलं उपसंकमित्ता चारं चरइ, तया णं राइंदियं तहेव, तंसि च णं दिवसंसि अड. तालीस जोयणसहस्साई तावक्खेत्ते पण्णत्ते, तया णं चत्तारि चत्तारि जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छइ) उनमें जो ऐसा कहता है कि जब सूर्य सर्वाभ्यन्तर मंडल में उपसंक्रमण करके गति करता है, तब दिवस रात्री का प्रमाण उसी प्रकार है, उन दिनमें बहत्तर ७२००० हजार योजन प्रमाणवाला तापक्षेत्र होता है, तथा जब सूर्य सर्वबाह्य मंडल में उपसंक्रमण करके गति એક મુહુર્તમાં સૂર્ય ગમન કરે છે. તેથી સભ્યન્તર અને સર્વબાહ્યમંડળમાં યક્ત પ્રમાણવાળું તાપક્ષેત્રનું પરિમાણ સમ્યફ પ્રકારથી સિદ્ધ થાય છે. આ પ્રમાણે બીજા મતવાદીના કથનને સારાંશ છે. રા (तत्थ जे ते एवमासु ता जया णं सूरिए सवव्वभंतरं मंडल उवसंकमित्ता चारं चरइ तया णं दिवसराई तहेव, तसिं च णं दिवसंसि बावत्तरि जोयणसहस्साई तावखेत्ते पण्णत्ते ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चार चरइ, तया णं राइंदिथं तहेव, तसिच ण दिवसंसि अडतालीसं जोयणसहस्साई तावक्खेत्ते पण्णत्ते, तया णं चत्तारि चत्तारि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ) मेमा ले मे ४ छ . न्यारे सूर्य सर्ग ભ્યન્તરમંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે. ત્યારે રાતદિવસનું પ્રમાણ એ જ પ્રમાણે છે. એ દિવસમાં તેર હજાર જન પ્રમાણવાળું તાપક્ષેત્ર થાય છે. તથા જ્યારે સૂર્ય સર્વબાહ્યમંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે ત્યારે રાતદિવસનું પ્રમાણ એ જ પ્રમાણે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy