SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३०६ सूर्यप्रज्ञप्तिसूत्रे सहस्साइं सरिए एगमेगेणं मुहुत्तेणं गच्छइ ते एवमाहंसु' तत्र ये ते एवमाहुः-तावत् षट् षट्योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति-ते एवमाहुः । तत्र-मुहूर्तसञ्चरणविषये ये ते वादिन एवमनन्तरोच्यमानस्वरूप स्वमतमाहुयंत-षटू पट्योजनसहस्राणि ६ सहस्रयोजनानि सूर्य एकैकेन मुहर्तन-प्रतिमुहूर्सगत्या गच्छति-व्रजतीति ते एवमाहुः-वक्ष्यमाणप्रकारमाहुस्तद्यथा-'जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवई' यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्षकः अष्टादशमुहूतों दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रिभवति ॥ अनन्तरोक्तमतस्य सारांश इत्थमेव यत् यदा-यस्मिन् समये खलु-इति निश्चितं सूर्यः-सदावस्थायी प्रकाशकग्रहः चतुरशीत्यधिकशतमण्डलेषु यदा सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य-तन्मण्डलमादाय चारं चरति (तत्थ जेते एवमासु ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छइ ते एव माहंमु) इन चारों में जो ऐसा कहते हैं कि छ छ हजार योजन सूर्य एकएक मुहर्त में जाता है उनका अभिप्राय इस प्रकार से है-मुहूर्त के संचरण विषय में जो वादी अनन्तर कथ्यमान प्रकार से स्वमत को कहते है कि छह छह ६ हजार योजन सूर्य एक एक मुहूर्त में माने प्रतिमुहूर्त में जाता है वह इस प्रकार कहता है (जया णं सरिए सवभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवइ) जब सूर्य सर्वाभ्यन्तर मंडल में जाकर गमन करता है तब उत्तमकाष्ठा प्राप्त उत्कर्षक अठारह मुहर्त का दिवस होता है एवं जघन्या बारह मुहर्त की रात्री होती है । इस कथन का सारांश यही है कि जिस समय सदावस्थायी प्रकाशक ग्रह विशेष मूर्य एकसो चौरासी मंडलों में से जब सर्वाभ्यन्तरमंडल में उपसंक्रमण करके माने जाकर के गति गेण मुहुत्तेणं गच्छइ ते एवमासु' ! प्यारे भतीयोभा मा प्रमाणे ४ छे 3-छ, छ હજાર જન સૂર્ય એક એક મુહૂર્તમાં જાય છે, તેમના કહેવાને અભિપ્રાય એ છે કે-મુહૂતમાં સંચરણ ના સંબંધમાં જે વાદી હવે પછી કહેવામાં આવનાર પ્રકારથી સ્વમત ને કહે છે કે-છ, છ હજાર જન સૂર્ય એક એક મુહૂર્તમાં અર્થાત્ દરેક મુહૂર્તમાં જાય छ. ते 4 प्रमाणे -'जया गं सूरिए सबभंतरं मंडलं उपसंकमित्ता चारं चरइ तया णं उत्तमकदूपत्त उकोसए अद्वारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवइ' જ્યારે સૂર્યસર્વાભ્યન્તર મંડળમાં જઈને ગમન કરે છે ત્યારે ઉત્તમકાષ્ઠા પ્રાપ્ત ઉત્કર્ષક અઢારમુ દિવસ હોય છે અને જઘન્યા બારમુહૂર્તની રાત્રી હોય છે, આ કથનને સારાંશ આ છે કે જ્યારે સદાવસ્થાયી પ્રકાશકગ્રહ વિશેષ સૂર્ય એક ચર્યાશી મંડળમાં સભ્યન્તર મંડળમાંથી ઉપસંક્રમણકરીને અર્થાત જઈને ગતિ કરે છે. એટલે કે એ મંડ શ્રી સુર્યપ્રજ્ઞમિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy