SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २९६ सूर्यप्रज्ञप्तिसूत्रे एगमेगेणं मुहुत्तेणं गच्छइ, तत्थ जे ते एवमाहंसु, ता जया णं सूरिए सव्वमंतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं दिवसराई तहेव, तंसि च णं दिवसंसि बावन्तरि जोयणसहस्साइं तावकखेत्ते पण्णत्ते, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ, तया णं राईदियं तव । तंसि च णं दिवसंसि अडयालीस जोयणसहस्साइं तावक्वेते, पण्णत्ते, तया णं चत्तारि चतारि जोयणसहस्लाई सूरिए एग मेगेणं मुहुत्तेणं गच्छइ, तत्थ जे ते एवमाहंसु छवि पंच वि चत्तारि वि जोयणसहरुलाई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ ते एवमाहंसुता सूरिए उग्गमणमुहुत्तंसि अत्थमणमुहुत्तंसि य सिग्धगई भवइ, तया छ छ जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छइ, मज्जिमतावक्खेत्तं समासाएमाणे समासारमाणे सूरिए मज्झिमगई भवइ, तया णं पंच पंच जोयणसहस्साई एगमेगेणं मुहुत्ते णं गच्छइ, मज्झिमं ताववखेत्तं संपत्ते सूरिए मंदगई भवइ, तया णं चत्तारि जोयणसहस्साई एगमेगेणं मुहत्तेणं गच्छइ तत्थ को हेऊत्ति वजा १, ता अयणं जंबुद्दीवे दीवे जाव परिवखेवेणं, ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं दिवसराई तहेव तंसि च णं दिवसंसि एक्काणउति जोयणसहस्साइं तावक्खेत्ते पण्णत्ते, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तथा णं राईदियं तहेव, तंसि च णं दिवसंसि एगट्टिजोयणसहस्साइं तावक्खेने पण्णत्ते, तया णं छवि पंच वि चत्तारि वि जोयणसहस्साई सूरिए एगमेगेणं गच्छइ, एगे एवमाहंसु । वयं पुण एवं वयामो ता साइरेगाई पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, तत्थ को हेऊ ति वजा ? । ता अथण्णं जंबुद्दीवे दीवे परिक्खेवेणं ता जया णं सूरिए सव्वमंतरं मंडलं उवसंकमित्ता चारं चरइ तथा of पंच पंच जोयणसहस्साइं दोणि य एकावण्णे जोयणसए एगूणतीसंच सट्रि भागे जोयल एगमेगेणं मुहुत्ते णं गच्छइ, तया णं इहगयस्स मण શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy