SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २९५ सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् ___ अथ द्वितीयस्य तृतीयं प्राभृतप्राभृतम् ___ मूलम् -'ता केवइयं ते खेत्तं सूरिए एगमेगेणं मुहत्तेणं गच्छइ आहियाति वएजा, तत्थ खलु इमाओ चतारि पडिवत्तिओ पण्णत्ताओ, तत्थ एगे एव माहंसु १, ता छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, एगे एवमासु १ । एगेपुण एव माहंसु-२ ता पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, एगे एवमाहं. सु २ । एगे पुण एवमाहंसु ३ ता चत्तारि २ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, एगे एवमाहंसु ३ । एगे पुण एवमाहंसु ४ ता छवि पंच वि चत्तारि वि जोयणसहस्साइं सुरिए एगमेगेणं मुहत्ते णं गच्छइ, एगे एवमाहंसु ४ । तत्थ जे ते एव माहंसु-ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ ते एव माहंसु जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चाइ तया णं उत्तमकट्ठपत्ते उक्कोसे अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, तेसिं च णं दिवसंसि एगं जोयणसयसहस्सं अट्ठ य जोयणसहस्साई तावक्खेत्ते पण्णत्ते, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहूत्ते दिवसे भवइ, तेसि च णं दिव. संसि बावत्तरि जोयणसहस्साइं तावक्खेत्ते पपणत्ते तया णं छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहत्तेणं गच्छइ, तत्थ जे ते एवमाहंसुता-पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छा, ते एवमासु-ता जयाणं सूरिए सव्वभंतरं मंडलं उवसंकत्तिा चार चरइ, तहेव दिवसराइप्पमाणं तंसि च (णं तावक्खेतं णउइ जोयण सहस्साइं, ता जया णं सत्वबाहिरं मंडलं) उपसंकमित्ता चारं चरइ तया णं तं चेव राइंदियप्पमाणं तंसि च णं दिवसंसि सट्टि जोयणसहस्साइं तावक्खेत्ते पण्णत्ते, तया णं पंच पंच जोयणसहस्साइं सूरिए શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy