SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ सूर्यशप्तिप्रकाशिका टीका सू० २२ द्वितीयप्राभृते द्वितीयं प्राभृतप्राभृतम् २९३ अयं विसेसे' पुरतो गच्छन् मण्डलकालं न परिभवति, तेषां खलु अयं विशेषः ॥-पुरतो गच्छन्-द्वितीयमण्डलपर्यन्ते परिभ्रमन् मण्डलकालमण्डलभोगपरिमाणं, न परिभवति-न हापयति, अर्थात् यावता कालेन प्रसिद्धेन समयेन तन्मण्डलं परिसमाप्यते तावता कालेन तन्मण्डलं परिपूर्ण समापयति, न पुनर्मनागपि मण्डलकालपरिहानिः, तेन न कश्चित् सकलजगत्प्रसिद्धप्रतिनियतदिवसरात्रिपरिमाणव्याघातप्रसङ्ग इति । एष एव तेषां-पूर्वोक्तमतवादीनां खलु इति निश्चितं विशेषः-विशेषो गुणः । तेन इदमेव मतं समीचीनम् । नेतरदित्यावेदयन्नाह-'तत्थ जे ते एवमासु-मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं णिवे ढेइ, एएणं गएणं णेयव्वं, णो चेव णं इतरेणं' तत्र ये ते एवमाहुः-मण्डलान्मण्डल संक्रामन् सूर्यः कर्णकलं निवेष्टयति, एतेन नयेन ज्ञातव्यम्, न चैव खलु इतरेण ॥-तत्रकहते हैं (पुरओ गच्छमाणे मंडलकालं ण परिहवेइ तेसी णं अयं विससे)आगेजाता हुवा सूर्य मंडल कालको न्यून नहीं करता है उनके मतमें विशिष्टता है। अर्थात् दूसरे मंडल पर्यन्त में परिभ्रमण करता हुवा सूर्य मंडल के भोगपरिमाण में न्यून नहीं करता है। कहने का भाव यह है कि जितने काल में वह मंडलभ्रमण की समाप्ति होती है उतने काल में ही वह मंडल परिपूर्ण समाप्त किया जाता है, जरा भी मंडलकाल की न्यूनता नहीं होती है, अतः सकल जगत्प्रसिद्ध प्रतिनियत दिवस रात्रिके परिमाण में कोई व्याघातका प्रसंग नहीं होता। पूर्वोक्त मतवादी के मत में यही विशिष्टता है । अतः यही मत समीचीन एवं ज्ञातव्य है। इतर मत ग्राह्य नहीं है सो दिखलाते हैं-(तत्थ जे ते एव माहंसु मंडलाओ मंडलं संकममाणे सरिए कण्णकलं णिवेढेइ, एएणं णएणं णेयवं, णो चेव णं इतरे णं) उनमें जो इस प्रकार कहते हैं कि एकमंडल से दूसरे मंडल में संक्रमण करता सूर्य कर्णकला से छोडता है इस नय से गति जाने अन्य से नहीं। कहने का भाव यह है कि मंडल के संक्रमण कि गतिकाल में मतभेद में મંડળ કાળને ન્યૂન કરતું નથી. એના મનમાં વિશેષપણું છે. અર્થાત્ બીજા મંડળ પર્યન્તમાં પરિભ્રમણ કરતો સૂર્ય મંડળના ભેગ પરિમાણને કામ કરતો નથી. કહેવાનો ભાવ એ છે કે- જેટલા કાળમાં તે મંડળ પરિભ્રમણની સમાપ્તિ થાય છે એટલા કાળમાં જ એ મંડળ પરિપૂર્ણ સમાપ્ત કરવામાં આવે છે, થેડો પણ મંડળકાળ ન્યૂન થતું નથી. તેથી સકલ જગત્મસિદ્ધિ પ્રતિનિયત રાત્રિના પરિમાણમાં કઈ પણ વ્યાઘાતને પ્રસંગ આવતો નથી. પૂર્વોક્ત બીજા મતવાદીના મતમાં આજ વિશેષતા છે, એટલે આજ મત ઉચિત मने ज्ञातव्य ५४ छ. तेना शिवायनो मत प्राडय नथी. ते तातi ४ छ, (तत्थ जे ते एक्माहंमु मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं णिवेढेइ एएणं नएणं णेयवं णो चेवणं इतरेणं) तमा २॥ प्रमाणे ४ छ --मे ममाथी भी ममा सभा ७२ते। સૂર્ય કર્ણકળાથી છેડે છે, આ નયથી ગતિ જાણવી અન્ય રીતે નહીં, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy