SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६५ सूर्यशतिप्रकाशिका टीका सू० २१ द्वितीयप्राभृते प्रथमं प्राभृतप्राभृतम् तद्यथा - 'तापुरत्थमाओ लोयंताओ पाओ सूरिए पुढविकार्यसि उत्ति से णं इमं तिरियं लोयं तिरियं करे, करिता पच्चत्थिमिल्लेसि लोयंतंसि सायं सूरिए पुढविकार्यसि विद्धंसह ' तावत् पौरस्त्याल्लोकान्तात् प्रातः सूर्यः पृथिवीकाये उत्तिष्ठति, स खलु इमं तिर्यग्लोकं तिर्यक्करोति, तिर्यक्कृत्वा पाश्चात्ये लोकान्ते सायं सूर्यः पृथिवीकाये विध्वंसते ॥ तावत्चतुर्थस्य मतं तावत् सावधानतया श्रूयतां तावत् पौरस्त्याल्लोकान्तात् - पूर्वदिग्विभागान्तात् प्रातः - प्रभातसमये सूर्यः पृथिवीकार्य भूपृष्ठभागे उत्तिष्ठति - ऊर्ध्वमुद्गच्छति, सच सूर्यः खलु - इतिनिश्चितम् इमं - पुरोवर्त्तमानं तिर्यग्लोकं - मनुष्यलोकं भूलोकं तिर्यक्करोति तिरश्चीनं करोति-स्वमरीचिभिः प्रकाशयति, एवं तिर्यक् कृत्वा भूलोकं प्रकाश्य, पश्चिमे लोकाते - पश्चिमदिग्विभागे सायं - सन्ध्याकाले स च सूर्यः पुनरपि पृथिवीकाये - पृथिवीशरीरे - भूपृष्ठस्याधोभागे विध्वंसते - विलीनो भवति । अर्थात् प्रभाते पूर्वस्यां दिशि उदयमाण प्रकार से स्वमत को प्रगट करता हुवा कहता है- 'ता पुरस्थिमाओ लोयंताओ पाओ सूरिए पुढविकार्यसि उत्ति, से णं इमं तिरियं लोयं तिरियं करेइ करिता पच्चत्थिमिल्लेसि लोयंसि सायं सूरिए पुढविकार्यसि विद्धंस ' पूर्ववर्ति लोकान्त से प्रातः काल सूर्य पृथिवीकाय में उदित होता है, वह इस तिर्यग् लोक को तिर्यक्र करता है और तिर्यक करके पश्चिम दिशा के लोकान्त में सायंकाल में पृथ्वीकाय में अस्त होता है-चतुर्थ मतावलम्बी के कथन का भाव यह है कि पूर्व दिग्विभाग के अन्त से प्रभात काल में सूर्य पृथ्वी के पृष्ठ भाग में ऊपर में उदित होता है वही सूर्य यह पुरोवर्तमान तिर्यक्लोक को माने मनुष्यलोक को तिर्यक् करता है । तथा तिरश्चीन करके अपने किरणों से प्रकाशित करता है । इस प्रकार तिर्यक् करके भूलोक को प्रकाशित कर पश्चिम लोकान्त में सन्ध्या समय वह सूर्य फिर से पृथ्वी के अधोभाग में विलीन हो जाता है । अर्थात् प्रभातकाल में पूर्वदिशा में उदयाचल के शिखर - पाओ सूरि पुढवीकार्यसि उत्तिदृइ, से णं इमं तिरियं लोयं तिरियं करेइ करिता पत्थ मिल्लेसि लोयंसि सायं सूरिए पुढवीकार्यसि विद्धंसइ) पूर्व दिशाना सोअन्तथी प्रातः अणभां सूर्य પૃથ્વીકાયમાં ઉદય પામે છે, તે આ તિય ક્લાકને તિર્થંક કરે છે. અને તિર્યક્ કરીને પશ્ચિમ દિશાના લેાકાન્તમાં સાંજના સમયમાં પૃથ્વીકાયમાં અસ્ત પામે છે. ચેાથા મતાવલખીના કહેવાના ભાવ એ છે કે પૂર્વ દિગ્વિભાગના અંતથી પ્રભાતકાળમાં સૂર્ય પૃથ્વીના પૃષ્ઠ ભાગમાં ઉપર ઉદિત થાય છે, એજ સૂર્ય આ આગળ જ દેખાતા તિલેકને એટલે કે મનુષ્યલેાકને તિર્થંક કરે છે. અને તિરશ્ચિન કરીને પેાતાના કિરાથી ભૂલેાકને પ્રકાશિત કરે છે. આ પ્રમાણે તિર્થંક કરીને ભૂલેાકને પ્રકાશમય કરીને પશ્ચિમ દિશાના લેકાન્તમાં સાંજના સમયે એ સૂર્ય ફરીથી પૃથ્વીના અધેાભાગમાં વિલીન થઈ જાય છે. અર્થાત્ પ્રભાત કાળમાં પૂર્વ દિશાપાં ઉદયાચલના શિખર પર ઉદિત થાય છે અને એ તિક્ પરિભ્રમણ કરીને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy