SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २४९ सूर्यशनिप्रमाशिका टीका सू० २० प्रथमप्राभृते अष्टमं प्राभृतप्राभृतम् क्तिनेऽन्तराभिमुखे मण्डलपदादाक्तनेऽन्तराभिमुखे मण्डलपदे क्षयरूपा ज्ञेयेति ॥ 'अभितराए ते मंडलवयाए बाहिरा मंडक्या वाहिराते मंडलवयाए अभितरं मंडलवयं, एस णं अद्धा केवइयं आहिता ति वएजा' अभ्यन्तरेण मण्डलपदेन बाचं मण्डलपदं बाधेन मण्डलपदेन अभ्यन्तरं मण्डलपदम् एष खलु अध्वा कियान् आख्यात इति वदेत् ॥ अभ्यन्तरेण मण्डलपदेन सह-अभ्यन्तरान्मण्डलपदात् परतः। यदि बाह्येन मण्डलपदेन सह-सर्वबायान्मण्डलपदात् अर्वाक इत्येवमत्र गम्यते, अर्थात् सर्वाभ्यन्तरमण्डलपदात्परतः सर्ववाहमण्डलादर्वाक योऽध्वा स कियान् आख्यात इति वदेत्-कथयेत् । ततो भगवानाह-'ता पंचदसुत्तरे जोयणसए आहिताति वएज्जा' स पञ्चदशोत्तराणि योजनशतानि आख्यात इति वदेत् ॥ 'ता' सः तावान् अध्या-मार्गः-सर्वाभ्यन्तरमण्डलपदात् सर्वबाचं मण्डलपदं यावदेसे अनन्तर के मंडलपद में वृद्रिरूप तथा सर्वधाय मंडलपद से अक्तिन अन्तराभिमुख मंडलपद में क्षयरूप से होता है। (अन्भितराए ते मंडलवयाए बाहिरा मंडलवया बाहिराते मंडलवयाए अन्भितरं मंडलवयं एस णं अद्धा केवइयं आहितेति वएज्जा) सर्वाभ्यन्तरमंडल पद से सर्ववाय मंडलपद तथा सर्वबाघमंडलपद से सर्वाभ्यन्तर मंडलस्थान रूप यह मार्ग कितने प्रमाणवाला कहा है ? सो आप कहिये माने अभ्यन्तर मंडलपद के पर एवं सर्वबाट मंडलपद से अक्तिन रूप मार्ग कितना कहा है ? सो कहिये। श्री गौतमस्वामी के पूर्वोक्त प्रकार से प्रश्न करने पर श्री भगवान् उत्तर देते हुवे कहते हैं-(ता पंचदसुत्तरे जोयणसए आहिताति वएना) वह मार्ग एक सो पंद्रह योजन का कहा है ऐसा स्वशिष्यों को कहें। अर्थात् सर्वाभ्यन्तरમંડળપદમાં વૃદ્ધિરૂપ તથા સર્વબાહ્યમંડળપદથી અવતન અંતરાભિમુખ મંડળપદમાં ક્ષય રૂપે કહેલ છે. __(अभिंतराए ते मंडलवयाए बाहिरा मंडलवया काहिरा ते मंडलवयाए अन्भिंतरं मंडलदयं एस णं अद्धा केवइयं आहितेति वएज्जा) साल्यातरम ५४थी समामि॥५६ तथा सर्पબાહ્યમંડળપદથી સર્વાયંતરમંડળસ્થાન રૂપ આ માર્ગ કેટલા પ્રમાણને કહેલ છે તે આપ કહે, એટલે કે અત્યંતરમંડળપદથી પછી અને સર્વબાહ્યમંડળની પહેલા રૂપ માર્ગ કેટલો स छ ? ते ४.. શ્રી ગૌતમસ્વામીએ પૂવેત પ્રકારે પ્રશ્ન કરવાથી શ્રી ભગવાન તેને ઉત્તર આપતાં 3 छ -(ता पंचदसुत्तरे जोयणसए आहिताति वएज्जा) ते भाग असा५४२ योजना કહેલ છે તેમ પિતાના શિષ્યને કહેવું અર્થાતુ સર્વાત્યંતરમંડળપદથી સર્વબાહ્યમંડળપદ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy