SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४९ सूर्यप्रज्ञप्तिसूत्रे लपदं बाह्यान्मण्डलपदादभ्यन्तरं मण्डलपदम् एष खलु अध्वा कियान् आख्यात इति वदेत् ॥ शिष्यो भूयः प्रश्नयति-श्रूयतां तावत् अभ्यन्तरात्-सर्वाभ्यन्तरान्मण्डलपदाद्' वाद्यं-सर्वबायं मण्डलपदं-मण्डलस्थानम्, अथवा बाह्यात्-सर्वबाह्यान्मण्डलपदात्-मण्डलस्थानात अभ्यन्तरंसर्वाभ्यन्तरं मण्डलपदं-मण्डलस्थानम्, एप-एतावान् अवा-मार्गः कियान्-कियत्प्रमाण आख्यातः कथित इति वदेत-स्वशिष्येभ्यः कथयेदिति ॥ ___'ता पंचदसुत्तरे जोयणसए तेरस य एगद्विभागे जोयणस्स आहिता ति वएज्जा' स पञ्चदशोत्तराणि योजनशतानि त्रयोदश च एकपष्टिभागा योजनस्य आख्यात इति वदेत ॥ स:तावान् अध्वा पञ्चदशोत्तराणि योजनशतानि-११५ योजनानि तथा च त्रयोदशैकषष्टिभागा योजनस्येति ११५६ एतावान् आख्यातः-कथित इति वदेत-कथयेत् । अत्र, इत्यधिका संख्या सर्वाभ्यन्तरान्मण्डलपदादाक्तने मण्डपदे वृद्धिरूपा, तथा च सर्वबाह्यान्मण्डपदादभ्यन्तर मंडलपद से सर्वबाह्यमंडलपद तथा सर्वबाह्यमंडलस्थान से सर्वाभ्यन्तरमंडलस्थान रूप यह मार्ग कितना प्रमाणवाला कहा है सो कहिये श्री गौतमस्वामी फिर से प्रश्न करते हैं-हे भगवन् सर्वाभ्यन्तरमंडलस्थान से सर्वबाह्यमंडलस्थान अथवा सर्वबाह्यमंडलपद से सर्वाभ्यन्तरमंडलपद रूप यह मार्ग परिमाण से कितना कहा गया है ? सो कहिये। ___ (ता पंचदसुत्तरे जोयणसए तेरस य एगट्ठिभागे जोयणस्स आहिताति वएन्जा) सर्वाभ्यन्तरस्थान से सर्वबाह्यमंडलस्थान एवं सर्वबाह्यमं उलपद से सर्वाभ्यन्तरमंडलस्थान रूप मार्ग एक सो पंद्रह योजन एवं एक योजन का इकसठिया तेरह भाग प्रमाणवाला कहा है ऐसा शिष्यों को समझावें । अर्थात् तुम्हारे प्रश्नोक्त मार्ग एक सो पंद्रह योजन ११५ तथा एक योजन का इकसठिया तेरह भाग ११५१६ इतना प्रमाण से प्रमाणित किया है ऐसा कहें। यहां पर इकसठिया तेरह भाग वाला अधिक संख्या सर्वाभ्यन्तर मंडलपद તથા સર્વ બાહામંડલપદથી સભ્યતરમંડલપદ રૂપ માર્ગ કેટલા પ્રમાણને કહેલ છે? તે આપ કહો અથૉત્ શ્રી ગૌતમસ્વામી ફરીથી પ્રશ્ન કરે છે કે હે ભગવન સર્વાત્યંતરમંડળસ્થાનથી સર્વબાહ્યમંડળરથાન અથવા સર્વબાહામંડળપદથી સર્વાત્યંતરમંડળપદ રૂપ આ માર્ગ પરિમાણથી કેટલે કહેલ છે? તે કહો (ता पंचदसुत्तरे जोयणपए तेरस य एगदिमागे जोयणस्स आहिता ति वएज्जा) सर्वा. ત્યંતરમંડળ થાનથી સર્વબાહ્યમંડળ સ્થાન અને સર્વબાહ્યમંડળપદથી સવલંતરમંડળસ્થાનરૂપ માગ એકસો પંદર જન અને એક એજનના એકસઠિયા તેર ભાગ પ્રમાણને કહેલ છે, તેમ શિષ્યોને સમજાવવું. અર્થાત્ તમેએ પ્રશ્ન કરેલ પ્રમાણવાળે માર્ગ એકસે ૧૧૫ પંદર જન તથા એક જનને એકસઠિયા તેર ભાગ આટલા પ્રમાણથી કહેલ છે. તેમ કહેવું અહીંયા ૧ એકસઠિયા તેર ભાગવાળી વધારાની સંખ્યા સર્વાત્યંતર મંડળપદથી તે પછીના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy