SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २४६ सूर्यप्राप्तिसूत्रे लपदाद्वा अभ्यन्तरं मण्डलपदम् एष खलु अध्वा कियान् आख्यात इति वदेत् ॥ तत स्तस्मात् कारणात्-अभ्यन्तरात्-सर्वाभ्यन्तरान्मण्डलपदात् मण्डलस्थानात् परतो यावल बाह्यं-सर्वबाह्य मण्डलपदं, वा-अथवा बाद्यात्-सर्वबाह्यान्मण्डलपदात्-मण्डलस्थानात् अभ्यन्तरं-सर्वाभ्यन्तरं मण्डलपदम्, एषः-एतावान् अध्या-मार्गः-कियान्-कियत्प्रमाण आख्यातः कथित इति वदेत्-कथयेत् शिष्येभ्य इत्येवमुक्ते विज्ञशिष्येण भगवान् सर्वज्ञो गुरुः शिष्यं पुनर्बोधयति॥ _ 'ता पंचदमुत्तरजोयणसए आहिताति वएज्जा' तावत् पञ्चदशोत्तराणि योजनशतानि आख्यातानीति वदेत् ॥ श्रूयतां तावत् सर्वाभ्यन्तरान्मण्डलपादात्सर्ववाद्यं मण्डलपदं यावत् तावान् अध्वा पञ्चदशोत्तराणि योजनशतानि-११५ योजनप्रमाण आख्यात इति वदेत् ॥ 'अभितराते मंडलवयाते बाहिरा मंडलाया बाहिराओ मंडलवयाओ अभितरा मंडलवया एसणं अद्धा केवइयं आहिताति वएज्जा....' अभ्यन्तरान्मण्डलपदा बाह्य मण्डलपदं, बाह्यान्मण्डलपदात् अभ्यन्तरं मण्डलपदम्, एष खलु अध्वा कियान् आख्यात इति वदेत् ॥ आप कहिये । अर्थात् इस कारण से सर्वाभ्यन्तर मंडलपद से माने मंडलस्थान से सर्वबाह्य मंडलपद अथवा सर्वबाह्य मंडलपद से सर्वाभ्यन्तर मंडलपद इस प्रकार का यह मागे कितने प्रमाण से युक्त कहा है यह आप कहिये इस प्रकार विचक्षण शिष्य के कहने से सर्वज्ञ भगवान स्वशिष्यों को पुनः समझाते हवे कहते हैं। - (ता पंचदसुत्तरजोयणसए आहितेति वएजा) एक सो पन्द्रह योजन कहा है ऐसा स्वशिष्यों को कहें। अर्थात् भगवान् कहते हैं सर्वाभ्यन्तर मंडल पद से सर्वबाह्यमंडलपद' यावत् एक सो पंद्रह योजन ११५ प्रमाण कहा है। ___(अभितराते मंडलवयाते बाहिरा मंडलवया बाहिराओ मंडलवयाओ अभितरा मंडलवया एस णं अद्धा केवइयं आहितेति वएजा) अभ्यन्तर मंडल पद से बाह्यमंडलपद एवं बाह्यमंडलपद से अभ्यंतरवां मंडलपद इस प्रकार का તરમંડળપદ આ પ્રમાણેને આ માર્ગ કેટલે કહેલ છે? તે આપ કહો અર્થાત આ પ્રકારથી સર્વાત્યંતરમંડળપદથી એટલે કે મંડળ થાનથી સાર્વબાહ્યમંડળપદ અથવા સર્વ બાહ્યમંડળપદથી સર્વાભરમંડળપદ આ પ્રમાણેને આ માર્ગ કેટલા પ્રમાણવાળો કહેલ છે? તે આપ મને કહો આ પ્રમાણે વિચક્ષણ શિષ્યના કહેવાથી સર્વજ્ઞ ભગવાન સ્વશિષ્યોને ફરીથી સમજાવતા કહેવા લાગ્યા. (ता पंचदसुत्तरजोयणसए आहितेति वएज्जा) से ५४२ योन ४ छ तम શિષ્યને કહેવું અર્થાત્ ભગવાન કહે છે કે-સર્વાત્યંતર મંડળપદથી સર્વબાહ્યમંડળપદ યાત્ એકસે પંદર ૧૧૫ જન પ્રમાણુનું છે. (अभिंतराते मंडलवयाते बाहिरा मंडलवया बाहिराओ मंडलवयाओ अभिंतरा मंडलवया एस णं अद्धा केवइयं आहितेति वएजना) माल्या तर १५४थी पायम ७५४ मने पाहम ५४थी આવ્યંતરમંડળપદ આ પ્રમાણેને આ માર્ગ કેટલે કહેલ છે? તે મને કહો અર્થાત્ સર્વાત્યંતર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy