SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २० प्रथमप्राभृते अष्टमं प्राभृतप्राभृतम् प्रयमप्राभृत अष्टम प्राभृतप्राभृतम् २४५ शतेन गुणितः सन् पश्चदशोत्तराणि योजनशतानि आख्यातानि-कथितानि इति वदेत्शिष्येभ्य उपदिशेत् । तद्यथा-वे योजने यदि व्यशीत्यधिकेन शतेन गुण्यते तदा १८३४ २-३६६ जातानि षट्पष्टयधिकानि त्रीणि शतानि । तथा च-अष्टाचत्वारिशच्चैकपष्टिभागा यदि व्यशीत्यधिकेन शतेन गुण्यन्ते तदा-6x १८३- १४४ चतुश्चत्वारिंशदधिकं योजनशतम् । एतत् पूर्वरशौ योजनेन ३६६+१४४=५३० जातानि पञ्चशतानि दशोत्तराणि। अतः सर्वाभ्यन्तर सर्वेबाह्यमण्डलयोरन्तरे परिरयपरिमाणवृद्धिरेकरूपेणैतत्तुल्या भवति । अस्यैवार्थस्य व्यक्तीकरगार्थ भूयः प्रश्नयति 'ता अभितराओ भंडलवयाओ बाहिरं मंडलवयं बाहिराओ वा अब्धितरं मंडलवयं एस णं अद्धा केवइयं आहिताति वएज्जा' ततोऽभ्यन्तरान्मण्डलपदात् बाह्यं मण्डलपदं बाह्यान्मण्डयुक्त मार्ग एक सो तिरासी से गुणा करने पर पांच सो दस योजन होता है ऐसा शिष्यजनों को समजावें। इसका गणित प्रकार इस तरह से है-दो योजन को जो एक सो तिरासी से गुणा जाय तब-१८३+२=३६६ तीन सो छियासठ होता है तथा इकसठिया अडतालीस भाग को यदि एक सो तिरासी से गुणा जाय तब+ १८३- १४४ एक सो चुवालीस योजन होता है इस एक सो चुवालीस की संख्या को पूर्व राशी जो तीन सो छियासठ है उसमें जोडने से ३६६+ १४४=५१० पांच सो दस होते हैं इस प्रकार सर्वाभ्यन्तर एवं सर्वबाह्य मंडल के अंतर में परिरयपरिमाण की वृद्धि एकरूप से तुल्य होती है । इसी कथन को स्पष्ट करने के हेतु से श्री गौतमस्वामी पुनः प्रश्न करते हैं-(ता अभितराओ मंडलवयाओ बाहिरं मंडलवयं वाहिराओ वा अभितरं मंडलवयं एसणं अद्वा केवइयं आहिताति वएज्जा) अभ्यन्तर मंडल पद से बाह्यमंडलपद बाह्यमंडलपद से अभ्यन्नर मंडल पद इस प्रकार का यह मार्ग कितना कहा है सो પાંચસો દસ જન થાય છે. તેમ શિષ્યોને કહેવું. આ કથનને ગણિત પ્રકાર આ પ્રમાણે છે, બે યેજનને જે એક વ્યાશીથી ગુણ વામાં આવે તે ૧૮૩૪=૩૬૬ ત્રણસે છાસડ થાય છે. તથા એકસઠિયા અડતાલીસ ભાગને જે એક વ્યાશીથી ગણવામાં આવે તે ૧૮૩૮૬=૧૪૪ એકસે ચુંમાળીસ જન થાય છે. આ એક ચુંમાલીસની સંખ્યાને પહેલાની રાશી જે ત્રણસો છાસઠની છે. તેમાં ઉમેરી દેવાથી ૩૬૬+૧૪૪૦૫૧૦ પાંચસો દસ થાય છે. આ પ્રમાણે સર્વાત્યંતર અને સર્વબાહ્યમંડળના અંતરમાં પરિરયપરિમાણની વૃદ્ધિ એક પ્રકારથી સરખી જ થાય છે. આજ કથનને સ્પષ્ટ કરવાના હેતુથી શ્રી ગૌતમસ્વામી પુનઃ પ્રશ્ન કરતાં કહે છે-(તા अन्भिंतराओ मंडलवयाओ बाहिरं मंडलवयं बाहिराओ वा अभिंतरं मंडलवयं एस णं अद्धा केवइयं आहिताति वएज्जा) मास्यतम था माम॥५४ भने माम१५४थी मास्य શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy