SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २० प्रथमप्राभृते अष्टमं प्राभृतप्राभृतम् २३५ 'ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ' तत्र यदा खलु सूर्यो बाह्य तृतीयं मण्डलमुपसंक्रम्य चारं चरति ॥ तत्र-द्वितीयषण्मासस्य द्वितीयेऽहोरात्रे यदायस्मिन् समये खलु इति निश्चितं सूर्यो बाह्यं तृतीयं मण्डलं-सर्वबाह्यादाक्तनं तृतीयं मण्डलमुपसंक्रम्य-तृतीयमण्डलं गत्वा चारं चरति-यदा तृतीयमण्डले भ्रमति-तत्र गच्छति ॥ 'तया णं सा मंडलवया अडतालीसं एगठिमागे जोयणस्स बाहल्लेणं एग जोयणसयसहस्सं छच्च अडयाले जोयणसए बावणं च एगद्विभागे जोयणस्स आयामविक्खंभेणं' तदा खल तन्मण्डलपदम् अष्टाचत्वारिंशतम् एकपष्टिभागा योजनस्य बाहल्येन एक योजनशतसहस्रं षट् च अष्टाचत्वारिंशतं योजनशतं द्विपञ्चाशतं च एकषष्टिभागा योजनस्य आयामविष्कम्भेण ॥ सर्वबाह्यादा तनतृतीयमण्डलसश्चरणसमये, खलु-इति निश्चितं तन्मण्डपदं-तृतीयमण्डलस्थानम् अष्टाचत्वारिंशच्चैकषष्टिभागा योजनस्य- एतत्तुल्यस्य योजनस्य बाहल्येनअर्थात् तीसरे मंडल में भ्रमण करता है ॥ (ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ) जब सूर्य बाह्यमंडल के तीसरे मंडल में उपसंक्रमण करके गति करता है अर्थात दूसरे छह मास के दूसरे अहोरात्र में जब सूर्य बात्यमंडल के तीसरे मंडल में माने सर्वबाह्य मंडल के पीछे का तीसरा मंडल में जाकर के तीसरे मंडल में भ्रमण करता है। __(तया णं सा मंडलवया अडतालोसं एगहिभागे जोयणस्स बाहल्लेणं एगं जोयणसयसहस्सं छच्च अडयाले जोयणसए बावण्णं च एगढिभागे जोय. णस्स आयामविक्खंभेणं) तब वह मंडलपद एक योजन का अडतालीस इकसठिया भाग बाहल्य से होता है तथा एक लाख छसो अडतालीस योजन तथा एक योजन का बावन इकसठिया भाग आयामविष्कंभ से होता है। कहने के भाव यह है कि-सर्वबाह्यमंडल के अनन्तरवें तीसरे मंडल के संचरण काल में वह तीसरा मंडलस्थान एक योजन का अडतालीस इकसठिया (ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ) न्यारे सूर्य माह्य. મંડળના ત્રીજા મંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે અર્થાત્ બીજા છ માસના બીજા અહોરાત્રમાં જ્યારે સૂર્ય બાહ્યમંડના ત્રીજા મંડળમાં એટલે કે સર્વબાહ્યમંડળની પછીના ત્રીજા भणमा ४४ने त्यो भ्रमण २ छे. (तया णं सा मंडलवया अडतालीसं एगदिमागे जोयणस्स बाहल्लेग एग जोयणसयसहस्स छच्च अडयाले जोयणसए बावण्णं च एगद्रिभागे जोयणस्स आयामविक्खंभेणं) त्यारे ते भ७१५४ २ योनी २५ तालीस सय भाग બાહલ્યથી થાય છે. તથા એક લાખ છો અડતાલીસ જન તથા એક એજનના બાવન એકસધ્યિ ભાગ આયામવિષ્કભથી થાય છે. કહેવાને ભાવ એ છે કે સર્વબાહ્યમંડળના પછીના ત્રીજા મંડળમાં સંચરણ સમયમાં એ ત્રીજું મંડળસ્થાન એક જનન અડતાલીસ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy