SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २० प्रथमप्राभृते अष्टमं प्राभृतप्राभृतम् २३३ षष्टिभागा योजनस्येति भवति । एतत् सर्वबाह्यमण्डलगतविष्कम्भायामपरिमाणाद् यदि विशोध्यते तदा यथोक्तमधिकृतमण्डलस्य विष्कम्भायामपरिमाणं भवति । ३१८३०२५= ३१८२९७ - त्रीणि योजनशतसहस्राणि अष्टादशसहस्राणि द्वे योजनशते सप्तनवत्यधिके३१८२९७ इति भवति । अर्थात् पूर्वमण्डलादस्य मण्डलस्य विष्कम्भायामपरिमाणे पञ्चयोजनानि पञ्चत्रिंशच्चैकपष्टिभागा योजनस्येति ५६ त्रुट्यन्ति । तथा च पञ्चानां योजनानां पञ्चत्रिंशच्चैकषष्टिभागानां परिध्यानयनरीत्या परिरये सप्तदशयोजनानि अष्टात्रिंशचैषष्टिभागा योजनस्ये १७६ ति भवन्ति । किन्तु तत्स्थाने परिपूर्णानि अष्टादश १८ योजना व्यवहारनयमतेन विवक्षितानि । पूर्वोक्तात् सर्वबाह्यमण्डलपरिरयरिमाणात् ३१८३१५- त्रीणि लक्षाणि अष्टादशसहस्राणि पञ्चदशोत्तराणि त्रीणि शतानि चेत्यस्माद् यदि अष्टादश योजनानि विशोध्यन्ते तदा ३१८३१५ - १८-३१८२९७ इत्येवं रूपं यथोक्तएक योजन का अडतालीस इकसठिया भाग को दो से गुणन करे तो (२) +२=४६=५ पांच योजन तथा एक योजन का पैंतीस इकसठिया भाग होता है । इसको सर्वबाह्यमंडल के आयामविष्कंभ के परिमाण से जो विशोधित करने में आवे तो अधिकृत मंडल के आयामविष्कंभ का यथोक्त परिमाण हो जाता है । ३१८३०२५= ३१८२९७ तीन लाख अठारह हजार दो सो सतानवें - ३१८२९७ हो जाता है अर्थात् पूर्वमंडल से इस मंडल के आयामविष्कंभ के परिमाण में पांच योजन और एक योजन के पैंतीस इकसठिया भाग ५० कम होते है तथा पांच योजन एवं एक योजन के पैंतीस इकसठिया भाग की परिधी लाने की रीति से परिरय में सत्रह योजन तथा एक योजन के अडतीस इकसठिया भाग १७०६ होता है परंतु यहां पर परिपूर्ण अठारह योजन व्यवहारनय के मतानुसार विवक्षित किया है। पूर्वोक्त सर्वबाह्यमंडल के परिरय परिमाण जो ३१८३१५ तीन लाख अठारह हजार तीन सो पंद्रह होता है इसमें से अठारह योजन विशोधित किया जावे माने कम किया जावे तो આવે તા ૨ ×૨=૪૬=૫૫ પાંચ યાજન અને એક ચેાજનના પાંત્રીસ એકસઠયા ભણ થાય છે, આને સબાહ્યમંડળના આયામવિભના પરિમાણુમાંથી જો કમ કરવામાં આવે તે અધિકૃત મંડળના આયામવિષ્ણુભનું યથાક્ત પરિમાણુ થઈ જાય છે, ૩૧૮૩૦૨૫ =૩૧૮૨૯૭ ત્રણ લાખ અઢાર હજાર ખસે સત્તાણુ આ રીતે થઈ જાય છે. અર્થાત્ પૂર્વ મંડળથી આ મંડળના આયામવિકલના પરિમાણમાં પાંચ ચેાજન અને એક ચેાજનના પાંત્રીસ એકઠિયા ભાગ પરિધિ લાવવાની રીતથી પરિયમાં સત્તર ચેાજન તથા એક ચેાજનના આડત્રીસ એકસિયા ભાગ ૧૭ થાય છે. પરંતુ અહીંયાં પૂરા અઢાર ચેાજન વ્યવહારનયનામતાનુસાર વિવક્ષિત કરેલ છે. પૂર્વોક્ત સઆદ્યમંડળનુ પરિરયપરિમાણુ જે ૩૧૮૩૧૫ ત્રણ લાખ અઢાર હજાર ત્રણસે પંદર થાય છે તેમાંથી અઢાર ચેાજન વિશાષિત શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy