SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २२२ सूर्यप्रशप्तिसूत्रे जोयणसहस्साई छच्च एक्कावण्णे जोयणसए णव य एगट्ठिभागा जोयणस्स आयामविक्खंभेणं तिणि जोयणसयसहस्साई पन्नरस य सहस्साई एगं च पणवीसं जोयणसयं परिक्खेवेणं पण्णत्तं' तत्र-यदा खलु सूर्यः अभ्यन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु तानि मण्डलपदानि अष्टाचत्वारिंशतमेकपष्टिभागा योजनस्य बाहल्येन नानवति योजनसहस्राणि पट् च एकपश्चाशतं योजनशतं नवचैकषष्ठिभागा योजनस्य आयामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि पश्चदश च सहस्राणि एकं च पञ्चविंशतं योजनशतं परिक्षेपेण प्रज्ञमानि ॥ तत्र-नूतनसम्वत्सरस्य द्वितीयेऽहोरात्रे यदा-यस्मिन् समये खलु-इति निश्चितम सूर्यः अभ्यन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु-तस्मिन् समये तानि मण्डलपदानि-तानि मण्डलस्थानानि-तत्तृतीयमण्डलस्थानम्', अष्टाचत्वारिंशदेकपष्टिभागा योजनस्य बाहल्येन नवनवति योजनसहस्राणि षड् योजनशतानि एकपञ्चाशदधिकानि नवचैकषष्टिभागा योजनस्य-९९६५१३ आयामविष्कम्भाभ्यां-दैर्घ्य विस्ताराभ्यां त्रीणि णवणवइ जोयणसहस्साई छच्च एक्कावण्णे जोयणसण णव य एगहिभागा जोयणस्स आयामविखंभेणं तिणि जोयणसयसहस्साइं पण्णरस य सहस्साई एगं च पणवीसं जोयणसयं परिक्खेवेणं पण्णत) जब सूर्य अभ्यन्तर के तीसरे मंडल में उपसंक्रमण करके गति करता है तब वे मंडल पद एक योजन का अडतालीस इकसठिया भाग बाहल्य से होता है तथा नन्नाणु हजार छ सो एक्यावन योजन तथा एक योजन का नव इकसठिया भाग आयामविष्कंभ से तथा तीन लाख पंद्रह हजार एक सो पचीस योजन परिक्षेप से कहा गया है। कहने का भाव यह है कि नवीन संवत्सर के दूसरे अहोरात्र में जब सूर्य अभ्यन्तर मंडल के तीसरे मंडल का उपसंक्रमण कर के गति करता है उस समय वे मंडलस्थान एक योजन का अडतालीस इकसठिया भाग बाहल्य से तथा ९९६५१६ नन्नाणु हजार छ सो इक्यावन योजन तथा एक योजन का नव इकसठिया भाग आयामविष्कंभ से तथा तीन लाख छच्च एकावण्णे जोयणसए णव य एगद्विभागा जोयणस्स आयामविक्खंभेणं तिणि जोयणसयसहस्साई पण्णरस य सहस्साई एगं च पणवीसं जोयणसयं परिक्खेवेणं पण्णत्तं) न्यारे सूर्य અત્યંતરના ત્રીજા મંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે. ત્યારે તે મંડળ૫દ એક જનના અડતાલીસ એકસઠિયા ભાગ બાહલ્યથી થાય છે. તથા નવ્વાણું હજાર છસે એકાવન જન અને એક એજનના નવ એકસડિયા ભાગ આયામવિધ્વંભથી અને ત્રણ લાખ પંદર હજાર એકસો પચીસ જન પરિક્ષેપથી કહેલ છે, કહેવાને અભિપ્રાય એ છે કે-નવા સંવત્સરના બીજા અહોરાત્રમાં જ્યારે સૂર્ય અત્યંતર મંડળના ત્રીજા મંડળનું ઉપસંક્રમણ કરીને ગતિ કરે છે. તે સમયે એ મંડળસ્થાન એક યોજનના અડતાલીસ એકસડિયા ભાગ બહલ્યથી તથા ૯૬૫૧ નવાણુ હજાર છસો એકાવન જન તથા એક શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy