SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२० सूर्यप्रज्ञप्तिसूत्रे ११५६०० दशमूलप्रघातमापकत्वा दशभिर्गुणनेन जातानि एक एककः पञ्चकः षट् त्रीणि शून्यानि - ११५६००० इति अतोऽस्यासन्नवर्गमूलानयनेन जातानि दशशतानि पञ्चसप्तत्यधिकानि - १०७५, एतेषां योजनकरणार्थ मेकपष्ट्या भागे हृते जातानि सप्तदशयोजनानि अष्टत्रिंशच्चैकषष्टिभागा योजनस्य-, । यथा - १०७५ - ६१ - एतत् पूर्वमण्डलपरिरयपरिमाणेऽधिकत्वाद्यदि योज्यते तदा यथोक्तमधिकृतमण्डलस्य परिरयपरिमाणमुत्पद्यते ॥ किञ्चिद्विशेषोनं - किञ्चिन्न्यूनाधिकत्वं तु भवत्येव, सावयवाङ्कघात - त्वात् । तथा च किञ्चिदून त्रयोविंशत्या एकषष्टिभागैरूनत्वात् किञ्चिद्विशेषोनता संभवत्येवेति || ' तया णं दिवसराइप्पमाणं तहेव' तदा खलु दिवसरात्रप्रमाणं तथैव । तदाद्वितीयमण्डलचारचरणकाले खलु - इति निश्चितं दिवसरात्रिप्रमाणं - दिनरात्रिमानं तथैव ३४० होते हैं यहां पर भी सावयव अंक को जोड देने पर ३०५ + ३५= ३४० इस अंक का वर्ग ३४० = ११५६००० इसको दस से गुणा करने पर एक, एक, पाँच, छ, तीन शून्य माने ग्यारह लाख छपन हजार - ११५६०००, इस प्रकार गुणन फल आता है इसका समीपस्थ वर्गमूल करने से १०७५ एक हजार पचहत्तर होता है इसका योजन बनाने को इकसठ का भाग देने से सत्रह योजन तथा अडतीस इकसठिया भाग १७६ जैसे कि १०७५ : ६१ = १७ इसका पूर्व मंडल के परिरय परिमाण में अधिकता से जो जोड देवे तो यथोक्त रूप से अधिकृत मंडल का परिरयपरिमाण मिल जाता है। किंचिद्विरोषोन माने किंचित् न्यूनाधिक तो सावयव घात होने से हो ही जाता है तथा तेइस इकसठिया भाग से न्यून होने से किंचित् विशेष न्यूनता का संभव ही हो जाता है । (तया णं दिवसराइप्पमाणं तहेव ) दूसरे मंडल के चार चरण समय में दिवसरात्र प्रमाण माने दिन रात्रिमान पहले के कथनानुसार ही है । दूसरे જાય છે, અહીંયા પણ સાવયવ અંક જે પાંત્રીસ છે, તેને ઉમેરી દેવાથી ૩૦×૩૫=૩૪૦ થઈ જાય છે. આ અકના વર્ગ ૩૪૦=૧૧૫૬૦૦ થાય તેને દસથી ગુણવાથી એક, એક, પાંચ, छ, પછી ત્રણ શૂન્ય અર્થાત્ અગીયાર લાખ છપ્પન હજાર ૧૧૫૬૦૦ આ પ્રમાણે ગુણન ફળ આવે છે, આનું નજીકનુ વર્ગમૂળ કરવાથી ૧૦૭૫ એક હજાર પંચાતુર થાય છે. તેના ચેાજન બનાવવા એકસઠથી ભાગવાથી સત્તર ચેાજન આડત્રીસ એકસઠીયા ભાગ ૧૭ ૨૬ જેમ કે ૧૦૭૫૬૧=૩૭ થાય છે. આને પૂમડળના પરિયપરિમાણુમાં વધારે મેળવવામાં આવે તેા યથેાક્ત રૂપથી અધિકૃત મંડળનું પરિયપરિમાણુ મળી જાય છે. કિંચિત્ વિશેષેાન એટલે કિચિત્ ન્યૂનાધિક સાવયવ ાવાથી થઈ જાય છે, તથા તેવીસ मेसठिया लागोथी न्यून होवाथी किंचित् विशेष न्यूनताना संभव छे. (तया णं दिवसरापमाणं तहेव) जील मंडणना यार यरलु समयमां विसरात्री प्रभाग मेटले हिवस રાતનું માન પહેલાના કથન પ્રમાણે જ છે. ખીજા મંડળના સંચરણુ સમયમાં પહેલાં જે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy