SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २०६ सूर्यप्रज्ञप्तिसत्र परिधयः द्वाविंशतिः, सूक्ष्म परिधयश्च २१ + १ एवं सर्वत्र, 'व्यासे भनन्दाग्निहते विभक्तेरववाणसूर्यः परिधिः स सूक्ष्मः' तथा-'व्यासे द्वाविंशतिघ्ने विहतेऽथ शैले....' इत्यादि नियमदर्शनात् तीर्थान्तरीयाणां परिरयपरिमाणगणितं व्यभिचरति, तेन हि परिरयपरिमाणानयने त्रीणि योजनसहस्रणि पञ्चशतानि व्यशीत्यधिकानि किञ्चित् समधिकान्यागच्छन्ति, तथाहि-एकं योजनसहस्रमेकं च योजनशतं त्रयस्त्रिंशदधिक मित्येकादश योजनशतानि त्रयस्त्रिंशदधिकाकि=११३३ भवन्ति, एतेषां वर्गों यदि विधीयते तदा जातो नवाष्टषट्व्यष्ट सूर्य समः १२८३६८९ इदं दशभिर्गुणितं जातम्-१२८३६७९० एतेषा मासन्नमूलानयनेनागच्छति यथोक्तं परिरयपरिमाण मतस्तन्मतेन परिरयपरिमाणं व्यभिचारि, एवमुत्तरमपि मतद्वयं परिभावनीयम् । 'एगे एव माहंसु १' एके एवमाहुः १, एके-प्रथमा स्तीर्थान्तरीया है तथा सूक्ष्म परिधि २१ + १३, इस प्रकार सर्वत्र समझ लेना, 'व्यासेभनन्दाग्निहते विभक्ते रववाण सूर्यैः परिधिः स सूक्ष्मः' तथा 'व्यासे द्वाविंशतिघ्ने विहृतेऽथ शैले' इत्यादि नियम से पहला तीर्थान्तरीय का परिरय परिमाण का गणित व्यभिचरित होता है, अतः परिरय परिमाण लाने में तीन हजार योजन पांच सो तिरासी से कुछ अधिक होता है जैसे कि एक हजार एक सो तेतीस योजन अर्थात्-११३३ ग्यारह सो तेतीस योजन होता है इनका जो वर्ग किया जाय तो नव, आठ, छह, तीन, आठ आदित्य समानांक होता है अर्थात् १२८३६८९ बारह लाख तिरासी हजार छह सो नवासी होता है इसको दस से गुणा करने पर १२८३६७९० एक करोड अठाइस लाख छतीस हजार सात सो नव्वे इस प्रकार से यथोक्त परिरयपरिमाण मिल जाता है इस कारण पूर्वोक्त परतीर्थिक का कहा हुवा परिरय परिमाण संगत नहीं होता है इस प्रकार दूसरा एवं तीसरा परमतवाले के मत की भी भावना कर તેથી સાત વિધ્વંભની સ્થૂલ પરિધિ બાવીસ થાય છે. તથા સૂક્ષમ પરિધિ ૨૧૪૩૩૬ थाय छ मा प्रमाणे म सभ यु (व्यासे मन्दाग्निहत्ते विभक्ते रवबाणसूयः परिधिः स सूक्ष्मः) तथा (व्यासे द्वाविंशतिध्ने विद्रतेऽथशैले) त्या प्रा२ना नियमथी पडसा तीर्था. તરીયના પરિમાણુનું ગણિત વ્યભિચરિત છે, તેથી પરિરય પરિમાણ લાવવા ત્રણ હજાર પાંચસો વ્યાશીથી કંઈક વધારે થાય છે, જેમકે-એક હજાર એકસે તેત્રીસ એજન અર્થાત્ ૧૧૩૩ અગીય રસો તેત્રીસ જન થાય છે, અને જે વર્ગ કરવામાં આવે તે નવ, આઠ, છ, ત્રણ, આઠ અને બાર આ પ્રમાણે અંકે થાય છે, અર્થાત્ ૧૨૮૩૬૮૯ બાર લાખ ચાશી હજાર છસે નેવાસી થાય છે, અને દસથી ગુણવાથી ૧૧૮૮૩૬૯૦ એક કરોડ અઢાર લાખ છત્રીસ હજાર સાતસો નેવું આ પ્રમાણે યક્ત પરિચય પરિમાણુ થઈ જાય છે. તેથી પૂર્વોક્ત પરતીથિ કે કહેલ પરિચય પરિમાણ સંગત થતું નથી. આ પ્રમાણે બીજા भने त्रीan ५२मतवाहीना भतनी भावना ४२री सेवा (एगे एवमासु) मा पूर्वरित प्राथी શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy