SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २०० सूर्यप्रज्ञप्तिसूत्रे अब्भंतरमंडलवया एस णं अद्धा केवइयं आहिताति वएजा, ताओ पंचणवुत्तरे जोयणसए तेरससयएगद्विभागे जोयणस्स आहिताति वएज्जा, अभितराए मंडलवयाए बाहिरा मंडलवया, बाहिराए मंडलवयाए अभितरमंडलवया, एस णं अद्धा केवइयं आहिताति वएज्जा, ताओ पंचदसुत्तरे जोयणसए आहिताति वएजा ? ॥सू० २०॥ ॥ अट्ठमं पाहुडपाहुडं ॥ पढम पाहुडं समत्तं ॥ छाया-तावत् सर्वाण्यपि खलु मण्डलपदानि कियद' बाहल्येन कियदायामविष्कम्भाभ्यां कियत् परिक्षेपेण आख्यातानि इति वदेत्, तत्र खलु इमाः तिस्रः प्रतिपत्तयः प्रज्ञप्ताः। तत्र एके एवमाहुः १, ततः सर्वाण्यपि खलु मण्डलपदानि योजनबाहल्येन खलु एकं योजनसहस्रम् एकं त्रयस्त्रिंशतं योजनशतम् आयामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि त्रीणि च नवनवतानि योजनशतानि परिक्षेपतः प्रज्ञप्तानि । एके एवमाहुः १ । एके पुनरेवमाहुः २। ततः सर्वाण्यपि खलु मण्डलपदानि योजनबाहल्येन एक योजनसहस्रम् एकं च चतुस्त्रिंशतं योजनशतम् आयामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि चत्वारि द्युत्तराणि योजनशतानि (३४०२) परिक्षेपेण प्रज्ञसानि । एके एवमाहुः २ । एके पुनरेवमाहुः ३ । ततः योजनबाहल्येन एक योजनसहस्रं एकं च पञ्चत्रिंशतं योजनशतम् आयामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि चत्वारि पञ्चोत्तराणि योजनशतानि परिक्षेपतः प्रज्ञप्तानि, एके एवमाहः ३॥ वयं पुनरेवं वदामः। ततः सर्वाण्यपि मण्डलपदानि अष्टाचत्वारिंशतम् एकषष्टिभागा योजनस्य बाहल्येन अनियतानि आयामविष्कम्भाभ्यां परिक्षेपतः आख्यातानि इति वदेत् । तत्र खलु को हेतुरितिवदेत् । ततो जम्बूद्वीपो द्वीपो यावत् परिक्षेपेण, तत्र यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु तानि मण्डलपदानि अष्टाचत्वारिंशतम् एकषष्टिभागा योजनस्य बाहल्येन नवनवतियोजनसहस्राणि षट्चत्वारिंशतानि योजनशतानि आयामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि पञ्चदशाधिकानि योजनसहस्राणि एकोननवतियोजनानि किञ्चिद्विशेषाधिकानि परिक्षेपतः, तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकः अष्टादशमुहत्तॊ दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रिर्भवति, स निष्क्रामन् सूर्यः नवं संवत्सरमाददानः प्रथमेऽहोरात्रे अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति, ततः यदा खलु सूर्यः अभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु तानि मण्डलपदानि अष्टाचत्वारिंशतम् एकषष्टिभागा योजनस्य बाहल्येन नवनवति योजनसहस्राणि पट् च पश्चचत्वारिंशतं योजनशतं पञ्चत्रिंशतं च एकषष्टिभागा योजनस्य आयामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि पश्चदश च सहस्राणि एकं चोत्तरं योजनशतं कश्चि શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy