SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १९४ सूर्यप्रज्ञप्तिसूत्रे पन्नत्ता' ताः सर्वा अपि मण्डलवत्ताश्छत्राकारसंस्थिताः ॥ ताः सर्वा अपि मण्डलवत्ता:चन्द्रादि विमानानि-विमण्डलानि छत्राकारसंस्थिताः-छत्रस्वरूपाः-उत्तानीकृतछत्राकारसंस्थिताः प्रज्ञप्ता:-आख्याताः कथिताः ॥ एवमष्टावपि परप्रतिपत्ती रुपदय सम्प्रतिस्वमतमुपदर्शयिषुराह-। तद्यथा-'तत्थ जे ते एवमाहंसु-ता सव्वा वि मंडलवया छत्तागारसंठिया पन्नत्ता' तत्र ये ते एवमाहुः ताः सर्वा अपि मण्डलवत्ता:-चन्द्रादि विमानानि विमण्डलानि खलु छत्राकारसंस्थिताः-उत्तानीकृतछत्राकारसंस्थिताः प्रज्ञप्ताः-आख्याताःकथितास्तेषां मतम्-अष्टमस्य तीर्थान्तरीयस्य मतं मम मतेन तुल्यं प्रतिभातीत्याचार्याः कथयन्ति, तद्यथा-'एएणं णएणं णायव्वं' एतेन नयेन ज्ञातव्यम् । एतेन-पूर्वोक्तेन अष्टमाचार्यस्य मतान्तरेण स्वरूपेण नयेन-अभिप्रायविशेषेण सर्वमपि चन्द्रादि विमानज्ञानं ज्ञातव्यकथ्यमान रूप से अपने मत को प्रगट करता हवा कहता है-'ता सव्वा वि मंडलवया छत्तागारसंठिया पण्णत्ता' ये सभी मंडलवत्ता छत्राकार रूप से संस्थित हैं अर्थात् वे सभी चन्द्रादि विमान विमंडल छत्राकार माने ऊंचा किया हुवा छत्र के आकार के जैसे आकारवाले कहे हैं । इस प्रकार आठों अभ्यतीर्थिकों के मतान्तररूप आठ प्रतिप्रत्तियां प्रगट करके अब भगवान अपने मत को प्रगट करते हुवे कहते हैं-'तत्थ जे ते एवमाहंसु-ता सव्वा वि मंडलक्या छत्तागारसंठिया पण्णत्ता' उन परमतवादियों में जो ऐसा कहते हैं कि सभी चन्द्रादि विमान विमंडल ऊपर ऊठाये छत्राकार रूप से कहे गये हैं इस प्रकार से कहने वाले आठवें अन्यतीर्थिक का मत मेरे मत के समान ही दिखता है ऐसा आचार्य लोग कहते हैं जो इस प्रकार से हैं-'एएणं णएणं णायव्व' इस पूर्वोक्त आठवें मतान्तर वादी के मत कथनानुसार उनके अभिप्राय विशेष से सभी चन्द्रादि विमान का ज्ञान ज्ञातव्य विषय से सम्यक સમર્થન કરતે કહેવા લાગે. (ता सव्वा वि मंडलवया छत्तागारसंठिया पण्णत्ता) मे ५धी भत्ता छत्रा॥२ એટલે કે ઉંચા કરેલ છત્રના આકાર જેવા આકારવાળી કહેલ છે, આ પ્રમાણે આઠે અન્યતીથિના મતાન્તર રૂપ આઠ પ્રતિપત્તિ પ્રગટ કરીને હવે ભગવાન્ પિતાના મતને પ્રગટ ४२॥ ५४॥ ४ छ, (तत्थ जे ते एवमासु ता सव्वा वि मंडलषया छत्तागारसंठिया पण्णत्ता) એ પરમતવાદીમાં જેઓ એમ કહે છે કે એ બધી મંડળવત્તા છત્રાકારથી સંસ્થિત કહેલ છે અર્થાત્ જેઓ એમ કહે છે કે બધા ચંદ્રાદિ વિમાને વિમંડળ ઉંચી કરેલ છત્રીને આકાર જેવા આકારવાળા કહેલ છે. આ પ્રમાણે કહેવાવાળા આઠમાં અન્યતીથિ. કને મત મારા મતની તુલ્ય જ દેખાય છે. એમ આચાર્યો કહે છે જે આ પ્રમાણે છે. (एएणं णएणं णायण्णं) . पूर्वात २४॥ मतान्तवाहीना भतना ४थन प्रमाणे मना અભિપ્રાય વિશેષથી બધા ચંદ્રાદિ વિમાનેનું જ્ઞાન જ્ઞાતવ્ય પ્રકારથી સારી રીતે જાણી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy