SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १९ प्रथमप्राभृते सप्तमं प्राभृतप्राभृतम् १९३ न्तरोक्तप्रकारकं स्वमतमाहुः - कथयन्ति ६, एगे पुण एवमाहंसु ७' एके पुनरेवमाहुः ७, एके सप्तमास्तीर्थान्तरीयाः एवम् - अनन्तरोच्यमानप्रकारकं स्वमतमाहुः - कथयन्ति, तद्यधा'ता सव्वा वि मंडलवया चक्कद्धवालसंठिया' ताः सर्वा अपि मण्डलवत्ताः चक्रार्द्धवालसंस्थिताः । ताः सर्वा अपि मण्डलवत्ता:- चन्द्रादि विमानि - विमण्डलानि चक्रार्द्धवाल - संस्थिताः - वृत्तार्द्धभूतस्य चापस्यान्तर्गताः आख्याताः - कथिताः । ' एगे एवमाहंसु ७' एके एवमाहुः । एके - सप्तमास्तीर्थान्तरीयाः, एवम् - अनन्तरोक्तस्वरूपं स्वमतमाहुः - कथयन्ति ७ । 'एगे पुण एवमा ८' एके पुनरेवमाहुः ८, एके - अष्टमास्तीर्थान्तरीयाः पुनः एकतः सप्तमान्तानामाचार्याणां मतान्तराणि विविधवैचित्र्यप्रकाराणि श्रुत्वा एवम् - अनन्तरोच्यमानस्वरूपमुपसंहाररूपं स्वमतमाहुः - कथयन्ति । तद्यथा - 'ता सव्वा वि मंडलवया छत्तागारसंठिया चक्रवालसंस्थित अर्थात् विषमवृत्तवाले कहे गये हैं 'एगे एवमाहंसु' कोई एक छठा अन्यतीर्थिक इस पूर्वोक्त प्रकार से अपने मत का समर्थन करता हुवा प्रगट करता है | ६| 'एगे पुण एवमाहंसु' छहों मतवादीयों के मत को स्व स्व सिद्धांत प्रदर्शित करते देखकर सातवें तीर्थान्तरीय अपने मत को कहता हुवा इस प्रकार कहता है- 'ता सव्वा वि मण्डलवया चक्कद्रवालसंठिया' वे सभी मण्डलवत्ता अर्द्ध चक्रवालसंस्थित होते हैं, अर्थात् वे सभी मण्डलवत्ता माने चन्द्रादि विमान विमण्डल तथा अर्द्धचक्रवालसंस्थित अर्थात् अर्द्धवक्र किये गये धनुष के जैसा कहा गया है 'एगे एवमाहंसु' कोइ सातवें अन्य मतावलम्बी इस पूर्वोक्त कथनानुसार स्वरूपवाला अपने मत को कथित करते हैं |७| 'एगे पुण एवमाहंसु ' ८ सातों परमतवादीयों के सिद्धांत को सुनकर के विविध प्रकार की विचित्रता को सुनकर के आठवां तीर्थान्तरीय अनन्तर વળત્તા) એ બધી મંડલવત્તા એટલે કે ચંદ્રાદિ ગ્રહેાના વિમાન વિષમચક્રવાલસ સ્થિત अर्थात् विषभवृत्तवाणा उडेला छे. ( एगे एवमाहंसु ) अर्थ मेड छट्टो अन्यतीर्थिक मा પૂર્વક્તિ પ્રકારથી પેાતાના મતને પ્રગટ કરે છે. ૬ ( एगे पुण एवमाहंसु) छमे भतवाहियो पोताना भतने पोतपोतानी मान्यता प्रमाणे દર્શાવતા જોઈને સાતમા તીર્થાન્તરીય પેાતાના મતનું કથન કરતા થકે આ નીચે भयावेस प्रारथी सेवा लाग्यो (ता सव्वा वि मंडलवया चकवालसंठिया) से अधी મડેલવત્તા અર્ધ ચક્રવાલસ સ્થિત હાય છે. અર્થાત્ એ બધી મંડળવત્તા એટલે કે ચદ્રાર્દિ ગ્રહેાના વિમાના વિમ`ડલ તથા અચક્રવાલસ સ્થિત એટલે કે અર્ધા વાંકા વાળેલ ધનુષની प्रेम उसेस छे, (एगे एवमाहंसु) अर्ध सातमा अन्यभतावसजी या पूर्वेत प्रारथी પેાતાના મતને પ્રગટ કરે છે. ૭ ( एगे पुण एवमाहंसु) साते परभतवाहीयोना सिद्धांतनी विविध प्रहारनी विचित्रताने સાંભળીને આઠમા તીર્થંન્તરીય આ હવે પછી કહેવામાં આવનાર રૂપથી પેાતાના મતનુ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy