SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १९ प्रथमप्राभृते सप्तमं प्राभृतप्राभृतम् ___ १८९ एवं पूर्वोक्तप्रकारकं स्वमतमाहुः कथयन्ति 'एगे पुण एवमाहंसु २' एके पुनरेवमाहुः ॥ एके-द्वितीयास्तीर्थान्तरीया एवम्-अनन्तरोच्यमानस्वरूपं स्वमतमाहुः-कथयन्ति तद्यथा'सव्वा वि णं मंडलवया विसमचउरंससंठाणसंठिया पन्नत्ता' सर्वा अपि खलु मण्डलवत्ता विषमचतुरस्त्रसंस्थानसंस्थिताः प्रज्ञप्ताः॥ प्रथमस्य तीर्थान्तरीयस्य मण्डलसंस्थितो मत श्रुत्वा गडगडायितचित्ताः द्वितीयास्तीर्थान्तरीयाः प्रथमस्य मुखे करतालिकामर्पयन्तः स्वमतं कथयन्ति भो भगवन् ! तव मतं न समीचीनं मम मतं श्रूयतां खलु-इति निश्चितं ताः सर्वा अपि मण्डलवत्ताः-चन्द्रादि विमानानि विषमचतुरस्रसंस्थानसंस्थिताः-विषमचतुष्कोणान्तःस्थानसंस्थिताः। विषमा-अतुल्याः चत्वारः अत्रयः कोणा यस्य तद्विषमचतुरस्रं तस्मिन् संस्थिति र्यासां मण्डलबत्तानां ता विषमचतुरस्रसंस्थानसंस्थिताः-विषमचतुर्भुजान्तनानुसार अपने मत को प्रगट करते हैं। अर्थात् प्रथम अन्यतीर्थिक उक्त प्रकार से कहते हैं। १ 'एगे पुण एवमाहंसु' दूसरा कोई एक इस प्रकार कहते हैं-अर्थात् दूसरा तीर्थान्तरीय आगे वक्ष्यमाण प्रकार के स्वरूपवाले अपने सिद्धांत को कहता हैं जो इस प्रकार है-'सव्वा वि णं मंडलवया विसमचउरंससंठाणसंठिया पण्णत्ता' सभी मंडलवत्ता विषमचतुरस्र संस्थानवाले कहे गये हैं। कहने का भाव यह है कि प्रथम अन्य मतावलम्बी का मंडल संस्थिति के विषय में उनका कथन सुन करके क्रोध से गडगडायित चित्तवाले होकर दूसरा तीर्थान्तरीय प्रथम मतवाले का मुख अपनी हथेली से बन्द करके अपना मत प्रगट करते हैं, वह कहता है कि हे भगवन् आपका मत युक्ति युक्त नहीं है, मेरा मत आप सनिये वे सभी मंडलवत्ता माने चन्द्रादि ग्रहों के विमान विषम चतुरस्र संस्थान संस्थित है अर्थात् विषम चारों कोण जिनके भीतर है ऐसे संस्थानवाले कहे हैं । अर्थात् तुल्य नहीं है चारों कोण जिसका वह विषम चतुरस्र कहा जाता (एगे पुण एवमाहंसु) मीन ॐ ॥ प्रमाणे हे छ, अर्थात् मात्र तीर्थान्त. રીય નીચે કહેવામાં આવનાર પ્રકારના સ્વરૂપવાળા પોતાના સિદ્ધાંત વિષે કહે છે. જે આ प्रमाणे छे, (सव्वा वि णं मंडलवया विसमच उरंससंठाणसंठिया पण्णत्ता) मधी४ भ७० વત્તા વિષમ ચતુરન્સ સંસ્થાનવાળી કહેલ છે. કહેવાને ભાવ એ છે કે–પહેલા અન્ય મતવાળાનું મંડળસંસ્થિતિના સંબંધમાં તેનું કથન સાંભળીને ક્રોધથી લાલ પીળો થઈને બીજે તીર્થાન્તરીય પ્રથમ મતવાળાનું મુખ પોતાની હથેળીથી બંધ કરીને પોતાનો મત પ્રગટ કરતા કહેવા લાગે એ કહે છે કે-હે ભગવન આપને મત યુક્તિ સંગત નથી મારે મત તમે સાંભળે એ બધી મંડળવત્તા એટલે કે ચંદ્રાદિ ગ્રહોના વિમાન વિષમચતુરસ સંસ્થાનથી સંસ્થિત એટલે કે વ્યવસ્થિત છે અર્થાત્ ચારે ખુણા જેમાં વિષમ છે એવા સંસ્થાનવાળા કહેલ છે. અર્થાત્ જેના ચારે ખુણા તુલ્ય ન હોય એવા સંસ્થાનને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy