SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १८२ सूर्यप्रज्ञप्तिसूत्रे एकेन शीतेन रात्रिन्दिवशतेन-यशीत्यधिकेन रात्रिन्दिवशतेन कालेन पञ्चदशोत्तरं योजनशतम्-११५ योजनपरिमाणक्षेत्रं विकम्प्य-स्वस्य मण्डलादन्तराभिमुखं गच्छन्-- प्रविशन् प्रविशन्-बहिर्मुखं निगच्छन् निर्गच्छन् चारं चरति । 'तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ' तत्र खलु उत्तमकाष्ठा प्राप्तः उत्कर्षक: अष्टादशमुहूत्ता दिवसो भवनि, जवन्या द्वादशमुहूर्ता रात्रिभवति ॥ तत्रसर्वबाह्यमण्डलसञ्चरणसमये खलु इति निश्चितं सूर्यः उत्तमकाष्ठा प्राप्तो भवति-सर्वान्तिमोत्तरदिग्गतो भवति-सौम्यायनान्तगतो भवति, तेनोत्कर्षकः-सर्वाधिकः अष्टादशमुहूर्तःअष्टादशमुहर्तप्रमाणः-पत्रिंशद्घटिकात्मको दिवसो भवति-दिनमान पत्रिंशदघटिकात्मक मित्यर्थः। जघन्या-सर्वलघ्वी द्वादशमुहूर्ता-तत्प्रमाणा चतुर्विंशतिघटिकात्मिका रात्रि भवतिविकंपन कर के गति करता है । कहने का अभिप्राय यह है कि उस प्रकार के संचरण काल में जब सूर्य सर्वबाह्यमंडल से सर्वाभ्यन्तरमंडल में उपसंक्रमण कर के माने उस मंडल को प्राप्त कर के गति करता है अर्थात् बाह्यमंडल से अभ्यन्तर मंडल में गति करता है तब सर्वबाह्य मंडल को प्रणिधान माने अवधि कर के अनन्तरवें मंडलाभिमुख गमन करता है, अवधि माने सीमारूप होता है। तथा बाह्याभिमुख गमन में सर्वाभ्यन्तर मंडल प्रणिधि माने अवधि अर्थात् सीमा रूप होता है इस प्रकार के संचरण काल से एकसो तिरासी रात्रिदिवस के काल से एकसो पंद्रह योजन परिमाणक्षेत्र का विकम्पन करके माने अपने अपने मंडल के अंतराभिमुख प्रवेश करके बाहर की तरह निकलता हवा गमन करता है। 'तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवइ' वहां उत्तम काष्ठाप्राप्त उत्कृष्ट अठारहमुहूर्त का दिवस होता है तथा जघन्या बारहमुहूर्त की रात्री ભાવ એ છે કે–એ પ્રકારના સંચરણ કાળમાં જ્યારે સૂર્ય સર્વબાહ્યમંડળમાંથી સર્વાત્યંતર મંડળમાં ઉપસંક્રમણ કરીને અર્થાત્ તે તે મંડળને પ્રાપ્ત કરીને ગતિ કરે છે. અર્થાત્ સર્વબાહ્યમંડળથી અત્યંતર મંડળમાં ગતિ કરે છે. ત્યારે સર્વબાહ્યમંડળને અવધિરૂપ કરીને પછીના મંડળમાં ગમન કરે છે. સીમા માને અવધીરૂપ હોય છે. તથા બાહ્યાભિમુખ ગમનમાં સભ્યતર મંડળ પ્રણિધિ અર્થાત્ અવધિ-સીમા રૂપ હોય છે. આ પ્રમાણેના સંચરણ કાળથી એકસો વ્યાશી રાત્રીદિવસના કાળથી એકસો પંદર જન પ્રમાણના ક્ષેત્રનું વિકંપન કરીને એટલે કે પિતાપિતાના મંડળની અંદરની તરફથી પ્રવેશ કરીને બહારની તરફ નીકળતા નીકળતા ગતિ કરે છે. (तया णं उत्तमकद्वपत्ते उक्कोसए अद्वारसमुहुत्ते दिवसे भवइ जहणिया दुवालस मुहत्ता राई भवइ) त्यारे त्या उत्तम प्राप्त मात् ५२म प्राप्त महा२ મુહૂર્તને દિવસ હોય છે. તથા જઘન્યા બાર મુહૂર્ત પ્રમાણની રાત્રી હોય છે. કહેવાને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy