SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५८ सूर्यप्रज्ञप्तिसूत्रे पञ्चानां वैमत्यं दृष्ट्वा झणझणायितचित्ताः पश्चमाः स्वमतमेवमनन्तरोच्यमानप्रकारकमाहुःकथयन्ति-इति पञ्चमं मतम्, अथ षष्ठमतमाह-'ता चउब्भागऊणाइं चत्तारि जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता विकंपइत्ता सूरिए चारं चरइ' तावत् चतुर्भागोनानि चत्वारि योजनानि एकैकेन रात्रिंदिवेन विकम्प्य विकम्प्य सूर्यश्वारं चरति । भो! श्रूयतां पञ्चानामपि मतमुपपत्तिवाद्यं युक्तिशून्यं च, तेन मम मतं सोपपत्तिकं तावत् श्रूयतां-चतुर्भागो. नानि चत्वारि योजनानि-पादोनचत्वारि योजनानि एकैकेन रात्रिंदिवेन-एकैकेनाहोरात्रेण विकम्प्य विकम्प्य-स्वस्वमण्डलाबहिर्निंगत्य निर्गत्य-अन्तः प्रविश्य प्रविश्य वा सूर्यभारं चरति, 'एगे एवमाहंसु ६' एके एवमाहुः ६ ॥ एके-षष्ठास्तीर्थान्तरीयाः एव मनन्तरो क्तप्रकारकं स्वमतमाहुः कथयन्ति, इति षष्ठं मतम्, अथ सप्तमं मतमाह-'एगे पुण एवमाहंसु ७' षण्णां मतं श्रुत्वा एके पुनः सप्तमास्तीर्थान्तरीया एव मनन्तरोच्यमानं स्वमतमाहु:-कथ (एगे पुण एवमासु) ६ पांचवें का सिद्धांत में विषमता देखकर झणझणायित चित्तवाला छठा परमतवादी अपने मत को निम्न प्रकार से प्रगट करता हुवा कहता है- (ता चउम्भागऊणाई चत्तारि जोयणाई एगमेगेणं राईदिएणं विकंपइत्ता विकंपइत्ता सूरिए चार चरइ) चार भाग न्यून चार योजन एक एक रात्रि दिवस में विकम्पन कर के सूर्य गति करता है । छठा मतवादी कहता है कि आप पांचों का मत प्रमाण बाह्य तथा युक्ति शून्य है हमारा मत सप्रामाण है एवं सयुक्तिक है सो सुनिये चतुर्भाग न्यून चार योजन माने एकपाद कम चार योजन एक एक रात्रि दिवस में विकम्पन कर के माने अपने मंडल से बाहर निकल कर के तथा भीतर प्रविष्ट होकर सूर्य गति करता है (एगे एवमासु) कोइ एक छठा मतवादी पूर्वोक्त प्रकार से अपने मत को प्रगट करता हुवा कहता है । ६ अब सातवें परमतवादी का मत कहते हैं (एगे पुण एवमाहंसु) छहों (एगे पुण एवमाहंमु) पांयमा भतपाहीना सिद्धांत विभागाने यित ચિત્તવાળો છો પરમતવાદી પિતાના મતને નીચે બતાવવામાં આવનાર પ્રકારથી પ્રગટ કરતો वा साय! (त। चउभागऊणाई चत्त रि जोयणाई एगमेगेणं राईदिएणं विकंपइत्ता विइकंपइत्ता सरिए चारं चरइ) या२ मा माछ। या२ योन मे 3 शतहिवसमा विपन शने સૂર્ય ગતિ કરે છે. છા મતવાદીનું કહેવું એવું છે કે-તમે પાંચેયના મત પ્રમાણબાહ્ય અને યુક્તિ શૂન્ય છે મારે મત સપ્રમાણ અને સયુક્તિક છે તે તમે સાંભળો ચાર ઓછા ચાર જન અર્થાતુ ૫ ભાગ કમ ચાર જન એક એક રાતદિવસમાં વિકંપન કરીને માને પિતપોતાના મ ડળમાંથી બહાર નીકળીને તથા અંદર પ્રવેશ કરીને સૂર્ય ગતિ કરે છે, (एगे एवमासु) 5 छटो भतवाही पूरित प्रा२थी पाताना भतने प्राट ताथ। આ રીતે કહે છે. ૬ अवे सातमा ५२मतवाहीन मत वामां आवे छे-(एगे पुण एवमासु) ७२३ भता. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy