SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ FEATREAD ___ सूर्यप्रज्ञप्तिसूत्रे सप्तचत्वारिंशतं च व्यशीत्यधिकशतभागान् योजनस्य एकैकेन रात्रिन्दिवेन विकम्प्य विकम्प्य सूर्य चारं चरति ॥ त्रयाणां मतं श्रुत्वा चतुर्था स्तीर्थान्तरीयाः स्वमतमेवं कथयन्ति यत् भवतां त्रयाणामपि मतं न युक्तियुक्तं मन्मतं तावत् श्रूयताम्-सूर्यविकम्पनक्षेत्रे-त्रीणि योजनानि पूर्णानि अर्द्धसप्तचत्वारिंशतः-सार्द्धपट्चत्वारिंशतश्चेति व्यशीत्यधिकशतभागान् योजनस्य-एकस्य योजनस्य व्यशीत्यधिकशतभागैर्विभक्तान् भागानित्यर्थः, एकैकेन रात्रिन्दिवेन-एकैकेन अहोरात्रेण विकम्प्य विकम्प्य-स्वस्वमण्डलादबहिनिगत्य निर्गत्य अन्तः प्रविश्य प्रविश्य वा सूर्य श्वारं चरति-चरन् सूर्यो दृष्टो भवति, इत्थमनेन प्रकारेण चतुर्थस्य मते सूर्यविकम्पनक्षेत्रप्रमाणमधोनिर्दिष्टप्रकारकं भवेत् ४ मते विकल्पनक्षेत्रम्=३ योजन +४६३ योजन+' योजनस्य इति चतुर्थं मतम् ॥ 'एगे एवमासु' एके एवमाहुः, एके-चतुर्थास्तीर्थान्तरीया एवमनन्तरोक्तप्रकारकं स्वबुद्धिवेशद्यमाहु:-कथयन्ति ॥ 'एगे सरिए चारं चरइ) तीन योजन एवं एक योजन के सुडतालीस का आधा भाग एवं एक योजन का एकसो तिरासि भाग क्षेत्र का एक एक रात्रिदिवस में विकम्पन कर के सूर्य गति करता है । कहने का भाव यह है कि-वह चौथा अन्य मतवादी कहता है कि आप तीनों का मत युक्ति संगत नहीं है हमारा मत आप सुनिये-सूर्य के विकम्पन क्षेत्र में पूरा तीन योजन तथा सार्द्ध छियालीस तथा एक योजन का एकसो तिरासी भाग से विभक्त भागों से एक एक रात्रि दिवस से विकम्पन कर के अर्थात् अपने अपने मंडल से बाहर निकलकर अथवा अन्दर प्रवेश कर के सूर्य गति करता हुवा दृष्टिगोचर होता है । इस पूर्वोक्त कथन प्रकार से चौथे मतवादी के मत से सूर्य का विकंपन क्षेत्र-३ योजन+४६३+से योजन इस प्रकार चतुर्थ मतावलम्बी का कथन है। (एगे एव मासु) माने कोइ एक चतुर्थ मतवादी का कथन पूर्वोक्त प्रकार से अपनी बुद्धि चातुर्य दिखलाते हुवे कहते हैं । ४ भागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता विकंपइत्ता सूरिए चार चरइ) ण योगन અને એક યોજનના સુડતાલીસને અર્ધો ભાગ તથા એક યોજનનો એક યાદીમાં ભાગ ક્ષેત્રનું એકએક રાતદિવસમાં વિકંપન કરીને સૂર્ય ગતિ કરે છે. કહેવાનો ભાવ એ છે કે-એ ચોથા પરમતવાદીનું કહેવું છે કે આપ ત્રણેના મત સંબંધી કથન સયુક્તિક નથી જેથી તમે મારા મતને સાંભળે સૂર્યના વિકંપનક્ષેત્રમાં પૂરા ત્રણ જન અને અર્થે છેતાલીસ તથા એક એજનના એક યાસી ભાગના ક્ષેત્રમાં એક એક રાતદિવસમાં વિકંપન કરીને અર્થાત પિપિતાના મંડળમાંથી બહાર નીકળીને અથવા અંદર પ્રવેશ કરીને સૂર્ય ગતિ કરે છે. અર્થાત્ દષ્ટિગોચર થાય છે, આ પૂર્વેક્ત કથન પ્રકારથી ચોથા મતવાદીના મતથી सूर्यनु विपन क्षेत्र=3 योन + ४६ ३ ४ , यो थाय छे, 24 प्रमाणे याथा भतापमम्मीनु उछ. (एगे पुण एवमहंसु) अर्थात् यथा भतवा पूर्वात प्रथा પિતાના મતનું પ્રતિપાદન કરે છે. ૪ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy