SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ . .. .. .. .. . . .. ..... .. ....... १५० सूर्यप्रज्ञप्तिसूत्रे षण्मासमाददानः प्रथमेऽहोरात्रे बाहयानन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु द्वे योजने अष्टाचत्वारिंशतं चैकषष्टिभागान् योजनस्य एकेन रात्रिंदिवेन विकम्प्य चार चरति, तदा खलु अष्टादशमुहूर्ता रात्री भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामूना, द्वादशमुहत्तों दिवसो भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामधिकः । स प्रविशन् सूर्यः द्वितीयेऽहोरात्रे बाहयात्तृतीयं मण्डलमुपसंक्रम्य चारं चरति, ततो यदा खलु पञ्चयोजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य द्वाभ्यां रात्रिंदिवाभ्यां विकम्प्य चारं चरति । रात्रिंदिवं तथैव । एवं खलु एतेनोपायेन प्रविशन् सूर्यः ततोऽनन्तरादनन्तरादनन्तरमनन्तरं च खलु मण्डलं संक्रम्य संक्रम्य द्वे योजने अष्टाचत्वारिंशतं च एकषष्टिभागान् योजनस्य एकैकेन रात्रिंदिवेन विकम्प्य विकम्प्य सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, ततो यदा खलु सूर्यः सर्वबाहयान्मण्डलात् सर्वभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु सर्वबाहय मण्डलं प्रणिधाय एकेन व्यशीतेन रात्रिंदिवशतेन पञ्चदशोत्तरं योजनशतं विकम्प्य चारं चरति, तदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्षकः अष्टादशमुहूत्तों दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रि भवति, एष खलु द्वितीये षण्मासे, एष खलु द्वितीयस्य षण्मासस्य पर्यवसानः, एष खलु आदित्यः संवत्सरः, एष खलु आदित्यस्य संवत्सरस्य पर्यवसानः॥सू०१८॥ षष्ठं प्राभृतप्राभृतम् ॥१-६॥ टीका--षष्ठे-'केवइयं विकंपइ' अस्मिन् प्राभृतप्राभृते अर्थाधिकारे कियन्मानं क्षेत्रम् एकेन रात्रिन्दिवेन सूर्यों विकम्प्यते तद्विषयकं प्रष्टव्यमिति सूचयन् प्रश्नरूपेण सूत्रमाह'ताओ केवइयं ते एगमेगेणं राइदिएणं विकंपइत्ता विकंपइत्ता सूरिए चारं चरइ, आहितेति वएज्जा' ततः कियन्तम् ते एकैकेन रात्रिंदिवेन विकम्प्य विकम्प्य सूर्यः चारं चरति छठा प्राभृत प्राभृत का प्रारंभ टीकार्थ-इस छठे प्राभृतप्राभृत में (केवइयं विकंपइ) इस अर्थाधिकार से सूर्य एकरात्रि दिवस में कितने क्षेत्र का विकम्पन करता है ? इस विषयक प्रश्नार्थ होता है अतः सूत्रकार एतद्विषय संबंधी सूत्र कहते हैं-(ताओ केवइयं ते एग मेगेणं राइदिएणं विकंपइत्ता विकंपइत्ता सूरिए चारं चरइ आहितेति वएन्जा) हे भगवन् आपके मत से एक एक रात्रिदिवस में सूर्य प्रविष्ट होकर गति છ પ્રાભૃતપ્રાભૂતને પ્રારંભ At :- ७४! प्रामृतामृतम (केवइयं विकंपइ) मा मधिशथीसूर्य मे દિવસરાતમાં કેટલાં ક્ષેત્રનું વિકંપન કરે છે? આ વિષયના સંબંધમાં પ્રશ્નાર્થ કરવામાં मावेश छ तथा सूत्रा२ माविषय समधी प्रश्न सूत्र हे छ. (ताओ केवइयं ते एगमेगेणं राइंदिएणं विकंपइत्ता विकंपइत्ता सूरिए चार चरइ आहितेति वएज्जा) भगवन् ! मापना મતથી એક એક રાત્રિ દિવસમાં સૂર્ય પ્રવિષ્ટ થઈને ગતિ કરે છે તેમ કહેવામાં આવેલ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy