SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १४८ सूर्यप्रज्ञप्तिसूत्रे सिया अट्ठारसमुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ, एस णं पढमछम्मा से एस णं पढमछम्मासस्स पज्जवसाणे, से य पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ, ताओ जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं दो दो जोयणाई अड़तालीसं च एगट्टिभागे जोयणसए एगेणं राईदिएणं विकंपइत्ता चारं चरइ, तया णं अट्टारसमुहुत्ता राई भवइ दोहिं एगट्टिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्टिभागमुहुत्ते हिं अहिए, से पपिसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरतच्च सि मंडलसि उवसंकमित्ता चारं चरइ, तओ जया णं सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ, तया णं पंचजोयणाई पणतीसंच एगट्टि भागे जोयणस्स दोहिं राईदिएहिं विकंपड़ता चारं चरइ, राईदिए तहेव, एवं खलु एणुवाणं पविसमाणे सूरिए, ताओ अनंतराओ तयाणंतरं चणं मंडलं संकममाणे २ दो जोयणाई अडतालीस च एगट्टिभागे जोयणस्स एगमेगेणं राइदिएणं विकंपमाणे २ सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ, तओ जया णं सूरिए सव्वबाहिराओ मंडलाओ सव्वमंतरं मंडलं उवसंकमित्ता चारं चरइ, तथा णं सव्वबाहिरं मंडलं पणिहाय एगेणं तेसीएणं राईदियसएणं पंचदसुत्तरे जोयणसए विकंपइत्ता चारं चरइ, तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया-दुवालसमुहुत्ता राई भवइ, एस णं दोच्चे छम्मासे एसणं दोच्चस्स छम्मासस्स पज्जवसाणे, एस णं आदिच्चे संच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे" ॥सू० १८॥ छाया - ततः कियन्तम् एकैकेन रात्रिंदिवेन विकम्प्य विकम्प्य सूर्यश्वारं चरति आख्यात इति वदेत् । तत्र खलु इमाः सप्त प्रतिपत्तयः प्रज्ञप्ताः । ततः एके एवमाहुः १, द्वे योजने अर्द्धद्वाचत्वारिंशत् त्रशीत्यधिकशतभागान् योजनस्य एकैकेन रात्रिंदिवेन विकम्प्य શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy