SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२४ सूर्यप्रज्ञप्तिसूत्र चरतः सूर्यस्य द्वीपसमुद्रावगाहनविषये, खलु इति निश्चितम् इमाः-वक्ष्यमाण स्वरूपाः पञ्च प्रतिपत्तयः-परमतरूपाः सन्तीति प्रज्ञप्ताः आख्याताः अनेकासु प्रतिपत्तिषु सत्स्वपि न ताः परिगणनप्रमाणयोग्यास्तासु केवलं पञ्च एव मुख्याः परमतरूपाः प्रतिपत्तयः आख्यातुं योग्यास्ता एव आख्याता इत्यर्थः, तद्यथा-'एगे एव माहंसु ?' एके तीर्थान्तरीया एवंवक्ष्यमाणस्वरूपं कथयन्ति, 'ता एग जोयणसहस्सं एगं च तेत्तीसं जोयणसयं दीवं वा समुह वा ओगहित्ता सूरिए चारं चरइ' तत्र एकं योजनसहसं एकं च त्रयस्त्रिंशतं योजनशतं द्वीपं वा समुद्रं वा अवगाह्य सूर्यश्चारं चरति । तेषामेव पञ्चानां परमतवादिनां मतानि पुनर्विशदयति-तत्र-तेषां तीर्थान्तरीयाणां प्रभूतवक्तव्यतोपक्रमे क्रमोपदर्शनसूचनाथे स्तावच्छब्दार्थः। जम्बूद्वीपे चरन् सूर्यः एकं योजनसहस्र--सहस्रयोजनपरिमाणम् एकं च त्रयस्त्रिंशदधिकं योजनशतं द्वीपं वा समुद्रं वा अवगाह्य-विलोडय सूर्यश्चारं चरति । चारं चरन् सूर्यो यदा गाह विषय में ये वक्ष्यमाण स्वरूपवाली पांच परमतरूप प्रतिपत्तीयां हैं अर्थात् परमत रूप अनेक प्रतिपत्तियों होने पर भी वे गणना पात्र नहीं हैं उन प्रतिपत्तियों में केवल पांच प्रतिपत्तियां ही विशेषतया कहने योग्य हैं वे ही यहां पर कहने में आती है-वे इस प्रकार से हैं--(एगे एवमाहंसु) कोइ एक पक्षवाले तीर्थान्तरीय इस वक्ष्यमाण प्रकार से उनका स्वरूप दिखलाते हैं-(ता एगं जोयणसहस्सं एगं य तेतीसं जोयणसयं दीवं वा समुहं वा ओगाहित्ता सूरिए चारं चरइ) एक हजार योजन तथा एकसो तेतीस योजन द्वीप या समुद्र का अवगाहन कर के सूर्य गति करता है भाव यह है पांच परमतवादीयों के मतों को फिर से स्पष्ट रूप से दिखलाते हुवे सूत्रकार कहते हैं कि परमतवादियों के अनेक प्रकार के कथन में क्रमोपदर्शन के हेतु से यहां पर तावत् शब्द का प्रयोग किया है जंबूद्वीप में गति करता हुवा सूर्य एक हजार एकसो तेतीस કરતા સૂર્યના દ્વિીપ સમુદ્રમાં અવગાહનના સંબંધમાં આવેલ વક્ષ્યમાણ સ્વરૂપવાળા પરમત વાદીઓની પાંચ પ્રતિપત્તીયો છે, અર્થાત્ પરમતવાદીઓની અનેક પ્રતિપત્તી હોવા છતાં પણ તે ઉલલેખનીય નથી એ પ્રતિપત્તીઓમાં કેવળ આ વક્ષ્યમાણ પાંચ પ્રતિપત્તીયે જ વિશેષ પ્રકારથી કહેવા યોગ્ય છે. એ જ અહીયાં કહેવામાં આવે છે, તે આ પ્રમાણે છે. (एगे एव माहंसु) ४ ५२तीथि ४ २॥ नीये उपामा माया प्रमाणे पाताना भतनु २१३५ मतावे. (ता एगं जोयणसहरसं एगं च तेत्तीसं जोयणसयं दीवं समुदं वा ओगाहित्ता सूरिए चार चरइ) मे १२ योन तथा सो तेत्रीस योगनदीप સમુદ્રનું અવગાહન કરીને સૂર્ય ગતિ કરે છે. કહેવાને ભાવ એ છે કે-એ પાંચ પરમતવાદિયોના મતોને સ્પષ્ટ પ્રકારથી બતાવવા માટે ફરીથી સૂત્રકાર કહે છે કે પરમતવાદિયેના અનેક પ્રકારના કથનમાં કમપદર્શનના હેતુથી અહીયાં તાવત્ શબ્દનો પ્રયોગ કરેલ છે. જંબુદ્વીપમાં ગતિ કરતે સૂર્ય એક હજાર એકસો તેત્રીસ જન દ્વીપ અને સમુદ્રામાં શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy