SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १६ प्रथमप्राभृते पञ्चमं प्राभृतप्राभृतम् १२१ पुण एवमाहसु-ता एगं जोयणसहस्सं एगं च पणनीसं जोयणसुर्य दोवं वा समुदं वा ओगाहित्ता सूरिए चार चरइ, एगे एव. माहंसु ३, एगे पुण एक्माहंसु-ता अवटुं दोवं वा समुह वा ओगाहित्ता सूरिए चारं चरइ, एगे एवमासु ४, एगे पुण एवमाहसु. ता एगं जोयणसहस्सं एगं तेत्तीसं जोयणसयं दीवं वा समुदं वा ओगाहिता सूरिए चारं चरइ ५, तत्थ जे ते एवमाहंसु ता एगं जोयणसहस्सं तेत्तीसं जोयणसयं दोवं वा समुदं वा उग्गाहिता सरिए चारं चरइ, ते एव. माहंसु, जया णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं जंबुद्दीवं एग जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता सूरिए चारं चरइ, तया णं उत्तमकट्ठपत्ते अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ. तया णं लवणसमुदं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चारं चरइ, तया णं उत्तमकटुपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहणिए दुवालसमुहत्ते दिवसे भवइ, एवं चोत्तोसं जोयणसयं, एवं पणतीसं जोयणसयं, (पणतीसेऽवि एवं चेव भाणियव्व) तत्थ जे ते एवमाहंसु-ता अवढ्डं दीपं वा समुदं वा ओगाहित्ता सूरिए चार चरइ, ते एवमासु जया णं सूरिए सव्वभंतरं मंडल उवसंकमित्ता चारं चरइ, तया णं अवडं जंबूदीवं दीवं ओगाहित्ता चारं चरइ, तओ णं उत्तमकट्ठपत्ते उक्कोसए अटारसमुटुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, एवं सव्वबाहिरए वि गवरं अवड्ढे लवणसमुदं, तया णं राइं दियं तहेव, तत्थ जे ते एवमाहंसु-ता णो किंचिद्दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरइ, ते एवमाहंसु-ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं णो किंचिदीवं वा समुहं वा ओगाहित्ता सूरिए चारं चरइ, तया णं उत्तमकट्टपत्ते उक्कोसए अट्टारसमुहुत्ते दिवसे શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy