SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० १५ प्रथमप्राभृते चतुर्थ प्राभृतप्राभृतम् ११९ भवति, जघन्या द्वादशमुहूर्ता रात्रि भवति । तदा-सर्वाभ्यन्तरमण्डलसञ्चरणसमये खलुइति निश्चितम् उत्तमकाष्ठाप्राप्तः-परमोत्कर्षतां गतः, उत्कर्षक:-महत्तमः अष्टादशमुहूत्तों दिवसो भवति-पत्रिंशद् घटिकात्मकः परमदिवसो भवति । जघन्या-परमाल्पिका द्वादशमुहूर्ता-तत्प्रमाणिका-चतुर्विंशतिघटिकात्मिका रात्रिर्भवति, यथा तत्र दिनमानम्-३६ घटिमितम् । रात्रिमानम्-२४ घटिमितमिति । अत्रापि प्रागुक्तप्रकारेणैव पूर्वपूर्वमण्डलगतादनन्तरपरिमाणादनन्तरपरिमाणस्य पञ्चभिः पञ्चभियोजनैः पञ्चत्रिंशता चैकषष्टिभागयोजनस्य हीनत्वादन्यत्राधिकत्याच, तदेवं रूपान्तरपरिमाणे भावनया त्रैराशिकेन च सर्वमुपपन्नं भवेत् । 'एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पजवसाणे एस णं आइच्चे संवच्छरे, एस णं आइच्चसंवच्छरस्स पज्जवसाणे ।' एष खलु द्वितीयः षण्मास: एष खलु द्वितीयस्य षण्मासस्य पर्यवसानः, एष खलु आदित्यः सम्वत्सरः एष खलु उत्तमकाष्ठाप्राप्त उत्कर्ष से अठारह मुहूर्त का दिवस होता हैं तथा जघन्य बारह मुहर्त की रात्रि होती है । अर्थात् सर्वाभ्यन्तर मंडल के संचरण समय में परम प्रकर्ष प्राप्त उत्कर्ष माने सब से बडा अठारह मुहूर्त का दिवस होता है माने छत्तीस घटिकात्मक उत्तम दिवस होता है । तथा जघन्या परम छोटि बारह मुहर्त प्रमाणवाली याने चोवीस घटिकात्मक रात्री होती है। जैसा वहां दिनमान ३६ छत्तीस घटिका प्रमाण का तथा रात्रि मान २४ चोवीस घटिकात्मक प्रमाण का है। यहां पर भी पूर्वोक्त प्रकार से ही पूर्व पूर्व मंडल गत अनन्तर परिमाण से अनन्तर परिमाण का पांच पांच योजनों से तथा एक योजन के इकसठिया पैंतीस भाग हीन होने से तथा अन्यत्र अधिक होने से भाने हीनाधिक होने से इस प्रकार के अन्तर परिमाण की भावना से एवं त्रैराशिक प्रकार से सर्व सम्यकतया लभ्य हो जाता है। _ (एस णं दोच्चे छम्मासे एसणं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आइच्चे संवच्छरे एस णं आइच्चसंवच्छरस्स पज्जवसाणे) इस प्रकार से તથા જધન્ય બાર મુહૂર્તની રાત હોય છે. અર્થાત્ સભ્યન્તર મંડળના સંચરણ સમયમાં ઉત્તમ કાષ્ઠા પ્રાપ્ત સૌથી મટે છત્રીસ ઘડિ યુક્ત અઢાર મુહૂર્તને દિવસ થાય છે. તથા જઘન્ય એકદમ નાની બાર મુહૂર્ત પ્રમાણની અર્થાત્ વીસ ઘડીની રાત્રી થાય છે. જેમ ત્યાં દિનમાન ૩૬ છત્રીસ ઘડીનું તથા રાત્રીમાન ચોવીસ ઘડી પ્રમાણુનું થાય છે તેમ અહીંયાં પણ પૂર્વોક્ત પ્રકારથી જ પૂર્વ પૂર્વ નું અંતર પરિમાણથી પછીના મંડલના પરિ માણુનું પાંચ પાંચ જનોથી તથા એક એજનના એકસઠિયા પાંત્રીસમાં ભાગ ઓછા થવાથી તથા બીજે વધારે થવાથી એટલે કે ઓછાવત્ત થવાથી આ પ્રમાણેના અંતર પરિ. માણની ભાવનાથી અને વૈરાશિક પ્રકારથી સમ્યક્ત રીતે સુસંગત થાય છે. (एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्म सस्स पज्जवसाणे) ॥ प्रमाणे भीत શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy