SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११८ सूर्यप्रज्ञप्तिसूत्रे सर्वाभ्यन्तरमण्डले चरन्तौ भवतः इत्यर्थः । 'जया णं एए दुवे सूरिया सव्वभंतरं मंडलं उवसंकमित्ता चारं चरंति, तया णं णवणउतिजोयणसहस्साई छच्च चत्ताले जोयणसए अण्णमण्णस्स अंतरं कटु चारं चरंति' यदा खलु एतौ द्वौ सूयौं सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरत स्तदा खलु नवनवतियोजनसहस्राणि चत्वारिंशद्योजनशतानि अन्योऽन्यस्यान्तरं कृत्वा चारं चरतः। तत्र-मण्डलान्मण्डलसंचरणसमयक्रमे यदा खलु एतौ द्वौ जम्बूद्वीपगता सूर्यो संचरन्तो संचरन्तो सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरतश्चरन्तों भवत स्तदा खलु इति निश्चितं नवनवति योजनसहस्राणि-एकोनशतसहस्रयोजनानि षट् च चत्वारिंशदयोजनशतानि-षट् योजनशतानि चत्वारिंशदधिकानि-९९०००+६४०== ९९६४० योजनानि अन्योऽन्यस्य-परस्परस्यान्तरं कृत्वा चारं चरतः-तथा चरन्तौ दृष्टी भवत, स्तयाणमिति 'तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ' तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकोऽष्टादशमुहूतौ दिवसो मंडल में दोनों सूर्य गति करते कहे हैं । ___ (जया णं एए दुवे सूरिया सबभतरं मंडलं उपसंकमित्ता चारं चरंति तया णं णवणवतिजोयणसहस्साई छच्च चत्ताले जोयणसए अण्णमण्णस्स अंतरं कटु चारं चरंति) जब ये दोनों सूर्य सर्वाभ्यन्तर मंडल में उपसंक्रमण कर के गति करते हैं तब नन्नाणु हजार छस्सो चालीस योजन का परस्पर में अन्तर कर के गति करते हैं। इस कथन का भाव यह है कि एक मंडल से दूसरे मंडल में संचरण के समय क्रम में जब जम्बूद्वीप गत ये दोनों सूर्य संचार करते करते सर्वाभ्यन्तर मंडल का उपसंक्रमण कर के गति करते रहता है तब नन्नाणु हजार छसो चालीस-९९०००+६४० योजन का परस्पर में अन्तर करते हुवे दृश्यमान होते हैं। (तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ) तब સરના અન્તના સમયમાં સર્વાભ્યન્તર મંડળમાં બને સૂર્ય ગતિ કરે છે. (जया णं एए दुवे सूरिया सव्वभंतर मंडलं उवसंकमित्ता चार चरंति तया णं णवणवति जोयणसहस्साई छच्च चत्ताले जोरणसए अण्णमण्णस्स अंतर कटु चार चरंति) न्यारे से બને સૂર્ય સર્વાભ્યન્તર મંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે. ત્યારે નવાણું હજાર છ ચાળીસ એજનનું પરપરમાં અંતર કરીને ગતિ કરે છે. કહેવાનો ભાવ એ છે કેએક મંડળમાંથી બીજા મંડળમાં સંચરણ સમય ક્રમમાં જ્યારે જંબુદ્વીપમાં આવીને એ બને સૂર્યો સંચાર કરતા કરતા સર્વાભ્યન્તર મંડળનું ઉપક્રમણ કરીને ગતિ કરે છે, ત્યારે न०वा १२ से. याणीस = ६८०००+१४०८३८८ १४० या ननु ५२२५२मा मत२४२ता दृष्टिगाय२ थाय छे. (तया णं उत्तमकट्ठपत्ते उक्कोसए अद्वारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवइ) त्यारे ५२८५४५° a SrBष्ट मा२ मुतना हिवस थाय छे. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy