SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ११६ सूर्यप्रज्ञप्तिसूत्रे मुहुत्ता राई भवइ दोहिं एगद्विभागमुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिए' तदा खलु अष्टादशमुहर्ता रात्रि भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्याम् ऊना, द्वादशमुहूर्तो दिवसो भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामधिकः । तदासर्वबाह्यानन्तराक्तिन द्वितीयमण्डलगतचारचरणसमये 'एवं खलु एएणोवाएणं पविसमाणा एते दुवे सरिया ततोऽणंतराओ तदाणंतरं मंडलाओ मंडलं संकममाणा पंच पंच जोयणाई पणतीसे एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्संतरं णिवुड्रेमाणा णिवुड्रेमाणा सव्वभंतरं मंडलं उवसंकमित्ता चारं चरंति' । एवं खलु एतेनोपायेन प्रविशन्तौ इमो द्वौ सूौँ-ततोऽनन्तरान्मण्डलात्ततोऽनन्तरं मण्डलं संक्रामन्तौ पश्च पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य एकैकस्मिन् मण्डले अन्योऽन्यस्यान्तरं निर्वेष्टयन्ती निर्वेष्टयन्तौ सर्वात्रैराशि की स्थापना से पूर्वोक्त अन्तर परिमाण सिद्ध होता है (तया णं अट्ठारसमुहुत्ता राई भवइ दोहिं एगहिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगहिभागमुहत्तेहिं अहिए) तब इकसठिया दो मुहूर्त भाग न्यून अठारह मुहूर्त को रात्री होती है एवं इकसठिया दो मुहूर्त अधिक बारह मुहूर्त का दिवस होता है । कहने का भाव यह है कि सर्वबाह्य मंडल के अक्तिन दूसरे मंडल के चार चरण काल में पूर्व कथित परिमाण हो जाता हैं। ___ (एवं खलु एएणोवाएणं पविसमाणा एते दुवे सरिया ततोऽणंतराओ तयणंतरं मंडलाओ मंडलं संकममाणा पंच पंच जोयणाइं पणतीसे एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्संतरं णिवुड्ढेमाणा णिवुड्ढेमाणा सव्वउभंतरं मंडलं उवसंकमित्ता चारं चरंति) इस प्रकार इस उपाय से प्रवेश करते हवे ये दोनों सूर्य तदनन्तर के मंडल से तदनन्तर मंडल में संक्रमण करते करते पांच पांच योजन एवं एक योजन के इकसठिया पैंतीस भाग एक एक मण्डल में परस्पर के अन्तर को कम करते करते सर्वाभ्यन्तर मंडल में जाकर मत२ परिभा सिद्ध थाय छे. (तया णं अट्ठारसमुहुत्ता राई भवइ दोहिं एगट्टिभाग मुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवइ दोहिं एगद्विभागमुहुत्तेहिं अहिए) त्यारे २४सठिया બે ભાગ મુહૂર્ત ન્યૂન અઢાર મુહૂર્તની રાત્રી હોય છે. અને એકસઠિયા બે મુહૂર્ત વધારે બાર મુહૂર્તને દિવસ થાય છે. કહેવાને ભાવ એ છે કે સર્વબાહ્યમંડળની પછીના બીજા મંડળના ચાર ચરણ કાળમાં પૂર્વોક્ત પરિમાણ થાય છે. (एवं खलु एएणोवाएणं पविसमाणा एए दुवे सूरिया ततोऽणंतराओ मंडलाओ मंडलं संकममाणा पंच पंच जोयणाई पणतीसे एगदिमागे जोयणस्स एगमेगे मंडले अण्णमण्णस्संतर णिवुड्ढेमाणा णिवुड्ढे माणा सबभनर मंडलं उवसंकमित्त। चार चरंति) 41 प्रमाणेना ઉપાયથી પ્રવેશ કરીને એ બને સૂયે તે પછીના મંડલથી તે પછીના મંડળમાં સંક્રમણ કરતા કરતા પાંચ પાંચ જન અને એકજનના એકસડ્યિા પાંત્રીસ ભાગ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy