SearchBrowseAboutContactDonate
Page Preview
Page 1074
Loading...
Download File
Download File
Page Text
________________ १०६२ सूर्यप्रज्ञप्तिसूत्रे हृतानि भवन्ति तानि लोकोत्तराणि नामानि प्रोच्यन्ते । अथ तेषां पृथक् पृथक् नामानि कथयन्ति - ' तत्थ लोइया णामा सावणे भद्दवए आसोए जाव आसाढे' तत्र लौकिकानि नामानि श्रावण भाद्रपद आश्विनो यावत् आषाढः । तत्र - प्रभेदद्वये - लौकिकलोकोत्तराणां मध्ये लौकिकानि नामानि अमूनि सन्ति यथा-श्रावण भाद्रपद आश्विनः कार्त्तिको मार्गशीर्षः पौषोमाघः फाल्गुन चैत्रो वैशाखज्येष्ठआषाढश्चेति द्वादशमासा लोकव्यवहारे प्रसिद्धाः सन्ति । अथ लोकोत्तराणि नामधेयानि प्रतिपादयति- 'लोउत्तरिया णामा अभिदे सुपट्टे य विजए पीतवडणे । सेज्जसे य सिवे यावि सिसिरेवि य हेमवं ॥ १ ॥ णवमे वसंतमा से दस कुसुमसंभवे । एकादसमे णिदाहो वणविरोही य बारसे ||२||' लोकोत्तराणि नामानि अभिनन्दः सुप्रतिष्ठश्च विजयः प्रीतिवर्द्धनः । श्रेयाँसश्च शिवश्वापि शिशिरोऽपि च हैमवान् ॥ १ ॥ नवमो वसन्तमासो दशमः कुसुमसम्भवः । एकादशो निदाघो वनविरोधी च द्वादशः ॥२॥ लोकोत्तराणि - लोकेऽप्रसिद्धानि केवलं प्रवचन एव व्यवहृताति नामानि अमूनि भावों के प्रवचन में ही व्यवहृत हो वे लोकोत्तर मास कहे जाते हैं अब उनके पृथक् पृथक् नाम कहते हैं (तस्थ लोइयाणामा सावणे भदवए आसोए जाव आसाढे) इस प्रकार लौकिक एवं लोकोत्तर रूप से दो भेदों में लौकिक नाम इसप्रकार से हैंश्रावण, भाद्रपद, आश्विन, कार्तिक, मार्गशीर्ष पौष, माघ, फाल्गुन, चैत्र, वैशाख, ज्येष्ठ एवं आषाढ इसप्रकार बारह मास लोक व्यवहार में प्रसिद्ध हैं । अब लोकोत्तर मासों के नाम प्रतिपादित करते हैं (लोकोत्तरिया णामा अभिचंदे सुपइडेय विजए पीतिवडूणे सेज्जैसे य सिवे यावि सिसिरे विय हेमवं ॥ १ ॥ णवमे वसंतमासे दसमे कुसुमसंभवे । एकादसमे णिदाह वर्णाविरोही य बारसमे ||२|| लोकत्तर जो लोक में अप्रसिद्ध है एवं केवल प्रवचन में ही व्यवहृत हैं उन मासों के यथाक्रम से नाम માસના નામે લેકવ્યવહારમાં પ્રસિદ્ધ ન હાય પરંતુ મહાનુભાવાના પ્રવચનમાં જ વ્યવહત હાય તે લેાકેાત્તર માસ કહેવાય છે हवे तेना अलग अलग नामो हे छे - ( तत्थ लोइया णामा सावणे भद्दवए आसोए य जाव आसाढे) या रीते दौडिए भने बोअत्तर ३५थी मे लेोभां सौ नामो या प्रमाणे छे. श्रावायु, भाद्रपद, आसो, अति, भार्गशीर्ष, पोष, भड्डा, झगलु, चैत्र, વૈશાખ, જેઠ અને અષાઢ આ પ્રમાણે ખાર માસ લેાકવ્યવહારમાં પ્રસિદ્ધ છે. हवेसेोत्तर भासोना नामी प्रतिपाहित ४रे छे. ( लोकोत्तरिया णामा अभिवंदे, सुपइय विजए पीतित्रढणे सेज्सेय सिवेयायि सिसिरेवि य हेमवं || २ || नवमे वसंतमा दसमे कुसुमसंभवे । एकादसमे णिदाहो वणविरोही य बारसमे ||२|| बोअत्तर ने અપ્રસિદ્ધ હાય અને કેવળ પ્રવચનમાંજ વ્યવહાર હાય એ માસેાના ક્રમાનુસાર નામે આ मां શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy