SearchBrowseAboutContactDonate
Page Preview
Page 1054
Loading...
Download File
Download File
Page Text
________________ १०४२ सूर्यप्रज्ञप्तिसत्रे वस्तु । वंशप्रवर्तकाद्यपुरुषाभिधानतस्तदपत्यसन्तानो गोत्रं कथ्यते, यथा गौतमस्यापत्य संतानो गोतमाभिधानं गौत्रमिति । न चैव स्वरूपं प्रकाशवस्तूनामाकाशस्थितानां नक्षत्राणां गोत्र सम्भाव्यते, तेषामौपपातिकत्वात, तेनात्र गोत्रसम्भवो नक्षत्राणामित्थं द्रष्टव्यो यथाहि यस्मिनक्षत्रे शुभैः अशुभै र्वा ग्रहैः योगदृष्टयादयोऽधिकाराः समानाः यस्य च नक्षत्रस्य गोत्रस्य च यथाक्रमं शुभाशुभं वा समानं तत्तस्य तस्य तारतम्ये शुभाशुभत्वं लौलिककार्ये शेयमिति तात्पर्यदृशा नक्षत्राणां गोत्रकथनं सम्भाव्यते । गौतमश्च सामान्यतः प्रश्न कृत्वापि विशेषरूपेण प्रतिनक्षत्रक्रमेण प्रश्नयति-'ता एएसिणं अट्ठावीसाए णक्खत्ताणं अभीई णक्खत्ते कि गोत्ते पण्णत्ते !' तावत् एतेषामष्टाविंशति नक्षत्राणां अभिजिनक्षत्रं किं गोत्रं-केन विशिष्टपुरुषेण प्रवर्तितमिति कृपया कथय भगवन् ! ततो भगवानाह-'ता गोत्रका स्वरूप लोकप्रसिद्धि की वस्तु है जो वंशप्रवर्तक आद्यपुरुष के नामसे उनके अपत्य माने संतान गोत्र कहते हैं, जैसे गौतम के जो अपत्य माने संतान अपने को गोतम नामके गोत्र से कहते हैं, इस प्रकार स्वरूपतः आकाशस्थित प्रकाश्य वस्तुरूप नक्षत्रों के गोत्र का संभव नहीं है, वे औपपातिक जन्मवाले होने से, अतः यहां पर नक्षत्रों के गोत्रका सम्भव इसप्रकार से जाने कि जिस नक्षत्र में शुभ वा अशुभ ग्रहों के योग योगदृष्टि आदि अधिकार समान ही होते हैं, जिस नक्षत्र का एवं गोत्र का यथाक्रम से शुभ या अशुभ समान हो वह उसके तरतमता से शुभाशुभत्व लौकिक कार्य में होता है, इस तात्पर्य से नक्षत्रों के गोत्र का कथन की संभावना रहती है,। श्री गौतमस्वामी सामान्य प्रकार से प्रश्न करने पर भी विशेष प्रकार से प्रत्येक नक्षत्रों के क्रमसे प्रश्न करते हैं-(ता एएसि णं अट्ठावीसाए णक्खत्ता णं अभीई णक्खत्ते किं गोते पण्णत्ते) हे भगवन् पूर्वप्रतिपादित अठाईस ये नक्षत्रों में पहला युगादिबोधक जो अभिजित् नक्षत्र है, उसका गोत्र क्या कहा है ? અપત્ય એટલેકે સંતાન ગોત્ર કહેવાય છે. જેમકે ગૌતમના જે અપ એટલેકે સંતાન પિતાને ગૌતમ નામના ગોત્રથી ઓળખાવે છે. આ રીતે સ્વરૂપથી આકાશમાં રહેલા પ્રકાશ્ય વસ્તુ રૂપ નક્ષત્રના ગેત્ર સંભવિત નથી એતે ઔપપાતિક જન્મવાળા હોય છે. તેથી અહીંયાં નક્ષત્રના ગોત્રને સંભવ એવી રીતે સમજવું કે જે નક્ષત્રમાં શુભ અથવા અશુભ ગ્રહને યોગ યોગદષ્ટિ વિગેરે અધિકાર સરખાજ હોય છે. જે નક્ષત્ર અને ગોત્રના ક્રમાનુસાર શુભ કે અશુભ સરખા હોય તે એના તારતમતાથી શુભાશુભત્વ લૌકિક કાર્યમાં થાય છે. આ તાત્પર્યથી નક્ષત્રોના ગોત્રની સંભાવના રહે છે. શ્રી ગૌતમ સ્વામી એ સામાન્ય રીતે પ્રશ્ન કરવો છતાં પણ વિશેષ પ્રકારથી દરેક નક્ષત્રોના વિષે ક્રમથી प्रश्न ४२ छ.-(ता एएमि णं अट्ठावीसाए णक खत्ताणं अभीई णक्खने किं गोते पण्णने 3 ભગવન પૂર્વ પ્રતિપાદિત આ અઠયાવીસ નક્ષત્રોમાં યુગના આદિ બેધક પહેલું જે અભિ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy