SearchBrowseAboutContactDonate
Page Preview
Page 1053
Loading...
Download File
Download File
Page Text
________________ १०४१ सूर्यज्ञप्तिप्रकाशिका टीका सू० ५० दशमप्राभृतस्य षोडश प्राभृतप्राभृतम् ऋष्यायनसगोत्रं प्रज्ञप्तं तावत् आश्लेषानक्षत्रं किं गोत्रं प्रज्ञप्तम् 2, तावत् माण्डव्यायनसगोत्रं प्रज्ञप्तं तावत् मघा नक्षत्रं किं गोत्रं प्रज्ञप्तं ?, तावत् पिंगायनसगोत्रं प्रज्ञप्तं तावत् पूर्वाफाल्गुनी नक्षत्र किं गोत्रं प्रज्ञप्तं तावत् गोवात्स्यायनगोत्रं प्रज्ञप्तं तावत् उत्तराफाल्गुनी नक्षत्रं किं गोत्रं प्रज्ञप्तं, तावत् काश्यपगोत्रं प्रज्ञप्तं तावत् हस्तनक्षत्रं किं गोत्रं प्रज्ञप्तं तावत् कौशिक गोत्रं प्रज्ञप्तं तावत् चित्रानक्षत्रं किं गोत्रं प्रज्ञप्तं, तावत् दार्भिकायनसगोत्रं प्रज्ञप्तं, तावत् स्वातीनक्षत्रं किं गोत्रं प्रज्ञप्तं तावत् भागरक्षगोत्रं प्रज्ञप्तम्, तावत् विशाखा नक्षत्रं किं गोत्रं प्रज्ञप्तं तावत् संगायनसगोत्रं प्रक्षप्तम्, तावत् अनुराधानक्षत्रं किं गोत्र प्रज्ञप्तं तावत् कौख्यायनसगोत्रं प्रज्ञप्तम् । तावत् ज्येष्ठा नक्षत्रं किं गोत्रं प्रज्ञप्तं ?, तावत् तिष्यायनगोत्रं प्रज्ञप्तम्, तावत् मूलनक्षत्रं किं गोत्रं प्रज्ञप्तम्, तावत् कात्यायनसगोत्रं प्रज्ञतम्, तावत् पूर्वाषाढा नक्षत्रं किं गोत्रं प्रज्ञप्तम्, तावत् वात्स्यायनसगोत्रं प्रज्ञप्तम्, तावत् उत्तराषाढा नक्षत्रं किं गोत्रं प्रज्ञप्तम् तावत् व्याघ्रायनसगोत्रं प्रज्ञप्तम् ।। सू० ५० ॥ दशमस्य प्राभृतस्य षोडशं प्राभृत प्राभृतं समाप्तम् ॥ टीका- 'ता कहं ते क्खत्ताणं गोत्ता आहिएति वज्जा' तावत् कथं ते नक्षत्राणां गोत्राणि आख्यातानीति वदेत् । तावत्-नक्षत्राणां गोत्रविषयकं किमपि प्रष्टव्यमस्ति तावत्, कथं - केन प्रकारेण - केनाधारेण केन नियमेन नक्षत्राणां - अभिजिदादि अष्टाविंशतेनक्षत्राणां गोत्राणि - वंशसूत्राणि आख्यातानि - प्रतिपादितानि ! ते - त्वया भगवन् ! इति वदेत् कथयेत् । इति गौतमस्य प्रश्नः । परमत्र परमार्थतो भास्वरमूर्त्तीनामाकाशस्थ पदार्थानां नक्षत्राणां स्वरूपतो गोत्रसम्भवो न सम्भाव्यते, यतोहि इदं गौत्रस्वरूपं लोकप्रसिद्धि सोलहवें प्राभृत प्राभृत का प्रारंभ टीकार्थ - (ता कह ते णक्खत्ता णं गोत्ता आहिएत्ति वजा ) श्री गौतमस्वामी कहते हैं कि हे भगवन् अब नक्षत्रों के गोत्र के विषय में पूछता हूं कि ये अभिजित् आदि अठाईस नक्षत्रों के गोत्र माने वंशसूत्र किस प्रकार से या किस आधार से आपने कहा है ? सो कहीए, इसप्रकार श्री गौतमस्वामी का प्रश्न है परंतु यहां पर वास्तविकता से प्रकाश्यमान एवं गगनस्थित पदार्थरूप नक्षत्रों का वास्तविकता से गोत्र का संभव नहीं रहता है, कारण की यह સેળમા પ્રાભૂતપ્રાકૃતના પ્રારંભ अर्थ - ( ता कहं ते णक्खत्ताणं गोत्ता आहिपत्ति वएज्जा) श्री गौतमस्वामी हे छे હે ભગવન્ હવે નક્ષત્રાના ગાત્રના વિષયમાં પૂછું છું કે આ અભિજીત વિગેરે અઠયાવીસ નક્ષત્રાના ગેાત્ર એટલે કે વશસૂત્ર કેવી રીતે કે કયા આધારથી આપે કહેલ છે? તે કહેા આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્ન છે. પરંતુ અહીંયાં વાસ્તવિક રીતે પ્રકાશ્ય માન અને ગગનમાં રહેલા પદાર્થ રૂપ નક્ષત્રાના ગોત્રનેા ખરી રીતે તેા સંભવ નથી, કારણકે આ ગેાત્ર તે લેાક પ્રસિદ્ધિ માટેની વસ્તુ છે, જે વંશપ્રવતક આદ્ય પુરૂષના નામથી તેમના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy