SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ १०३८ सूर्यप्रज्ञप्तिसूत्रे रात्रीणाम् । तावदिति प्राग्वत् एकैकस्य-प्रत्येकस्य कृष्णशुक्लात्मकस्य खलु पक्षस्य पश्चदश पञ्चदश संख्यकाः रात्रितिथयः-तिथिपरार्द्धरूपाः तिथयः। प्रज्ञप्ताः-प्रतिपादिताः सन्ति । तासां संज्ञाविशेषक्रमो यथा-प्रतिपक्षस्य प्रथमातिथिः उग्रवती, द्वितीयारात्रि तिथि: भोगवती, तृतीया तिथि यशोवती, चतुर्थी सर्वसिद्धा, पञ्चमी तिथिः शुभनामा, एवं पुनरपि द्वितीयावृत्तौ षष्ठी तिथि उग्रवती, सप्तमी भोगवती, अष्टमी यशोवती, नवमी सर्वसिद्धा, पक्षस्य द्वितीय (मध्य) त्रिभागान्तस्थिता दशमी रात्रितिथिः शुभनामा, पुनरपि तृतीयावृत्तौ एकादशी उग्रवती, द्वादशी भोगवती, त्रयोदशी यशोवती, चतुर्दशी सर्वसिद्धा, पक्षस्यान्तिमा अमावास्या पश्चदशी वा रात्रितिथिः शुभनामा इति । एवमेतास्त्रिगुणाः तिथयः-- एवमेतानि त्रिगुणानि तिथिनामानि, सर्वासां रात्रीणां-रात्रितिथीनां-तिथिपरार्द्धभूतानां वाचकानि भवन्तीति तात्पर्यार्थः । एवमेतासां रात्रितिथीनां समाहारस्वरूपाणि यथा१-६-११ उग्रवती, २-७-१२ भोगवती, ३-८-१३ यशोवती, ४-९-१४ सर्वसिद्धा, ५-१०-१५ शुभनामा इति ॥ सू० ४९ ॥ दशमस्य प्राभृतस्य पश्चदशं प्राभृतप्राभृतं समाप्तम् ॥ अर्थात् तिथि के दूसरे भागरूप रात्रि तिथियां प्रतिपादित की गई है-उनकी क्रमानुसार संज्ञा इस प्रकार से हैं-प्रतिपक्ष की पहली रात्रि तिथि उग्रवती दूसरो रात्रि तिथि भोगवती, तीसरी रात्रि तिथि यशोवती, चतुर्थी रात्रि तिथी सर्वसिद्धा, पंचमी रात्रि तिथि शुभनामा, एवं फिर से दूसरी आवृत्ति में षष्ठी तिथि उग्रवती सातवी रात्रि तिथि भोगवती, अष्टमी रात्रि तिथी यशोवती, नवमी रात्रि तिथी सर्वसिद्धा जो पक्ष की दूसरी (मध्य) विभाग की अन्त की दसवीं रात्री तिथि शुभ नामा कही है, फिर से तीसरी आवृत्ति से ग्यारहवीं रात्री तिथि उग्रवती, बारहवीं रात्रि तिथि भोगवती, तेरहवीं रात्रि तिथि यशोवती, चौदहवीं रात्रि तिथि सर्वसिद्धा पक्ष की अन्तिम अमावास्या या पंद्रहवीं रात्रि तिथि का नाम शुभनामा कहा है, इस प्रकार ये त्रिगुणा तिथियों के नाम सभी रात्रियों के माने रात्रि तिथियों के कहे गए है इन रात्रियों का संयुक्त कथन इस प्रकार है-१-६-११ उग्रवती २-७-१२ પાદિત કરેલ છે, તેની યથાક્રમ સંજ્ઞા આ પ્રમાણે છે- દરેક પક્ષની પહેલી રાત્રિ તિથિ ઉગ્રવતી, બીજી રાત્રિતિથિ ભગવતી ત્રીજી રાત્રિતિથિ યશવતી ચોથી રાત્રિતિથિ સર્વ સિદ્ધા, પાંચમી રાત્રિતિથિ શુભનામા, છઠ્ઠી ત્રિતિથિ ઉગ્રવતી સાતમી રાત્રીતિથી ભગવતી, આઠમી ત્રિતિથિ યશવતી નવમી રાત્રિતિથિ સર્વસિદ્ધા પક્ષના બીજા રાત્રિભાગના અંતની (મધ્ય) દસમી રાત્રિતિથિ શુભનામા, ફરીથી ત્રીજા ત્રીભાગથી અગ્યારમી ત્રિતિથિ ઉગ્રવતી, બારમી રાત્રિતિથિ ભગવતી, તેરમી રાત્રિતિથિ યવતી, ચૌદમી ત્રિતિથિનું નામ શુભનામ કહેવાય છે, આ પ્રમાણે ત્રણ ગણી તિથિના નામો એટલે કે બધી રાત્રી તિથિના નામે કહેવામાં આવેલ છે, આ રાત્રિનું સંયુક્ત કથન આ પ્રમાણે છે, ૧-૬-૧૧ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy