SearchBrowseAboutContactDonate
Page Preview
Page 1049
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४९ दशमप्राभृतस्य पञ्चदश प्राभृतप्राभृतम् १०३७ ते-एताः-अनन्तरप्रतिपादितास्तिथयो नन्दाद्याः-अनन्तरोदितानि नन्दादीनि तिथिनामानीत्यर्थः, त्रिगुणाः-त्रिगुणितानि कार्याणि तदा सर्वेषां पक्षान्तवर्तिनां दिवसाना-सर्वासां पक्षान्तर्वतिनीनां दिवसतिथीना मितिभावः । पूर्वप्रतिपादितक्रमेण तिथित्रयात्मिका नन्दाद्यास्तिथयः प्रतिपन्नाः भवन्तीति शेषः । अथ पुनगौतमः प्रश्नयति-'ता कहं ते राई तिही आहिएति वएजा' तावत् कथं ते रात्रितिथय आख्याता इति वदेत् । तावदिति पूर्ववत् कथं-केनाधारेण केन प्रकारेण कया वा परिपाटया ते-त्वया भगवन् ! रात्रितिथयःतिथि परार्द्धरूपास्तिथयः आख्याता-प्रतिपादिता इति वदेत् कथयेत् ततो भगवानाह-'ता एगमेगस्स णं पक्खस्स पण्णरस पण्णरस राई तिही पण्णत्ता, तं जहा-उग्गवई भोगवई जसवई सव्वसिद्धा सुहणामा, पुणरवि उग्गवई भोगवई जसबई सवसिद्धा सुहणामा, पुणरवि उग्गवई भोगवई जसवई सबसिद्धा मुहणामा, एते तिगुणा तिहीओ सव्वसिं राईणं' तावत् एकैकस्य खलु पक्षस्य पञ्चदश पञ्चदश रात्रितिथयः प्रज्ञप्ताः, तद्यथा-उग्रवती भोगवती यशोवती सर्वसिद्धा शुभनामा, पुनरपि उग्रवती भोगवती यशोवती सर्वसिद्धा शुभनामा पुनरपि उग्रवती भोगवती यशोवती सर्वसिद्धा शुभनामा । एतास्त्रिगुणाः तिथयः सर्वासां दिवस तिथियां आ जाती है। पूर्व प्रतिपादित क्रम से तीन तिथ्यात्मक नन्दादि तिथियां सम्पन्न हो जाती है। श्री गौतमस्वामी-(ता कहं ते राई तिही आहिएति वएज्जा) हे भगवन् किस आधार से या किस परिपाटी से आपने रात्रि तिथियां माने तिथि के दूसरे भागरूप तिथियां प्रतिपादित की है ? श्री भगवान्-(ता एगमेगस्स णं पक्खस्स पण्णरस पण्णरस राई तिही पण्णत्ता, तं जहा-उग्गवई, भोगवई, जसवई, सव्वसिद्धा सुहणामा, पुणरवि उग्गवई, भोगवई, जसवई, सव्वसिद्धा, सुहणामा, पुणरवि उग्गवई भोगवई, जसवई, सव्वसिद्धा सुहणामा एते तिगुणा तिहीओ सव्वासिं राईणं) कृष्णपक्ष एवं शुक्लपक्ष इस प्रकार प्रत्येक पक्ष की पंद्रह पंद्रह रात्रि तिथियां ને ત્રણ ગણું કરવાથી પક્ષના અંદરની બધી દિવસ તિથિ આવી જાય છે, આ પૂર્વોક્ત પ્રકારથી પૂર્વ પ્રતિપાદિત આ નંદાદિ તિથિયા સંપન્ન થાય છે. श्री गीतमस्वाभी-(ता कहं ते राई तिहि आहिएति वएज्जा) भावान् ४या आधारथी કે કઈ પદ્ધતિથી આપે રાત્રિ તિથિ એટલે કે-તિથિના બીજા ભાગરૂપ તિથિ પ્રતિपाहित ४२८ छ ? श्री भगवान् (ता एगमेगस्स णं पक्खस्स पण्णरस पण्णरस राईतिही पण्णत्ता, तं जहा-उग्गवई, भोगवई, जसवई, सव्वसिद्धा, सुहणामा पुणरवि उग्गवई, भोगवई, जसबई सव्वसिद्धा, सुहणामा पुणरवि-उग्गवई, भोगवई, जसवई, सव्वसिद्धा सुहणामा एते तिगुणा तिहीओ सव्वेसिं राईणं) gey पक्ष भने शु४१५३ २॥ शते १२४ પક્ષની પંદર પંદર ત્રિ તિથિ અર્થાત્ તિથિના બીજા ભાગ રૂપ રાત્રિ તિથિ પ્રતિ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy