SearchBrowseAboutContactDonate
Page Preview
Page 1043
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ४९ दशमप्रभृतस्य पञ्चदश प्राभृतप्राभृतम् १०३१ गतं चन्द्रमण्डलं ज्ञात्वा द्वाषष्टि संख्यैर्भागैः परिकल्प्यते परिकल्प्य च तेषां भागानां पञ्चदशभिर्भागो ह्रियते ६२ - १५ =४ + लब्धाः चत्वारो द्वाषष्टिभागाः शेषौ द्वौ भागौ तिष्ठतः, तौ च सदा ता वृद्धौ सदा नावृत्तौ तिष्ठतः । एषा किल चन्द्रमसः षोडशी कलेति प्रसिद्धिः । तत्र कृष्णपक्षे प्रतिपदि ध्रुवराहुविमानं कृष्णं भवति तच्च कृष्णं विमानं चन्द्रमण्डलस्याधस्तात् चतुरङ्गुलमसंप्राप्तं सत् चारं चरत् आत्मीयेन स्वकीयेन पञ्चदशेन भागेन द्वौ द्वाषष्टिभागौ सदा अनवार्य स्वभाव मुक्त्वा शेषषष्टि सत्कषष्टिभागात्मकस्य चन्द्रमण्डलस्य एकं चतुर्भागात्मकं पञ्चदशभागमावृणोति । ततो द्वितीयस्य आत्मीयाभ्यां पञ्चदशभागाभ्यां द्वौ पञ्चदशभागौ भवतः । तृतीयस्य अमात्मीयैस्त्रिभिः पञ्चदशभागैस्त्रीन् पञ्चदशभागान, एवं यावदमावास्यां पञ्चदशभागानावृणोति । ततः शुक्लपक्षे प्रतिपदि एकं पञ्चदशभागं प्रकटी करोति । द्वितीयस्यां द्वौ पञ्चदशभागौ, तृतीयस्यां त्रीन् मंडल के नीचे चार अंगुल होकर गमन करता है, वहां संयोगवशतः आया हुवा चंद्रमंडल को आया जानकर बासठिया भाग से कल्पित करके उन भागों का पंद्रह से भाग करे ६२ ÷ १५ =४ + बासठिया चार भाग लब्ध होता है एवं दो भाग शेष रहता है वह सदा विना आवृत रहता है । यह चंद्र की सोलहवीं कला है ऐसी प्रसिद्धि है, वहां कृष्णपक्ष की प्रतिपदा तिथि में ध्रुवराहु का विमान कृष्ण होता है, वह कृष्णवर्णवाला विमान चंद्रमंडल के नीचे चार अंगुल असंप्राप्त माने चार अंगुल जितना पुरा होने पहले ही, गमन करके अपने पंद्रहवें भाग से बासठिया दो भाग अनावारित करके स्वभाव से छोडकर चतुर्भाग जितना पंद्रहवें भाग को ढक देता है, तत्पश्चात दूसरा अपने आत्मीय पंद्रहवें दो भाग से दो पंद्रहवां भाग होता है, तीसरे अमात्मीय पंद्रहवें तीन भाग से पंद्रहवें तीन भागों को ढक देता है, इस प्रकार अमावास्या पर्यन्त में पंद्रह भागों को ढकता है, तदनन्तर शुक्लपक्ष के प्रतिपदा में पंद्रहवें एकभाग આવેલ ચંદ્રમંડળને આવેલ જાણીને ખાસિયા ભાગથી કલ્પિત કરીને એ ભાગાને પંદરથી लाग ४२. १२÷१५=४ + आ रीते मासहिया यार भाग सम्ध थाय छे. मने मे लाग શેષ રહે છે, તે સદા આવૃત્ત થયા વિના જ રહે છે. આ ચંદ્રની સેાળમી કળા છે, એમ પ્રસિદ્ધિ છે, અહીંયાં કૃષ્ણ પક્ષની પ્રતિપદામાં ધ્રુવરાહુનું વિમાન કૃષ્ણવર્ણનુ હાય છે, એ કૃષ્ણવ વાળું વિમાન ચંદ્રમંડળની નીચે ચાર આંગળ સુધી પુરા થયા વિના એટલે કે ચાર આંગળ જેટલા ભાગ પુરા થતા પહેલાં જ ગમન કરીને પેાતાના પંદરમા ભાગથી ખાસિયા બે ભાગ અનાવસ્તિ કરીને સ્વભાવથી જ છોડીને ચાર ભાગ જેટલા પદરમા ભાગને ઢાંકી દે છે. તે પછી બીજા પેાતાના આત્મીય પંદરમા બે ભાગથી બે પંદરમે ભાગ થાય છે. ત્રીજા અમાત્મીય પદરમા ત્રણ ભાગથી પંદરમા ત્રણ ભાગેાને આ રીતે અમાવાસ્યા પન્ત પ ંદર ભાગાને ઢાંકે છે, તે પછી શુક્લપક્ષની પ્રતિપદા એ પંદરમાં એક શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy