SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे अण्णमण्णस्स अंतरं कट्टु चारं चरंति, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवइ, एस णं पदमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, ते पविसमाणा सूरिया दो छम्मा अयमाणा पढमंसि अहोरत्तंसि वाहिरानंतर मंडल उवसंकमित्ता चारं चरंति, ता जया णं एते दुवे सूरिया बाहिरणंतरं मंडलं उवसंकमित्ता चारं चरंति, तया णं एवं जोयणसयसहस्सं छच्च चउपणे जोयणसए छत्तीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्टु चारं चरंति, आहिताति वएज्जा, तया णं अट्ठारसमुहूत्ता राई भवइ दोहिं एगट्टिभागमुहुत्तेर्हि ऊणा, दुवाल मुहुत्ते दिवसे भवइ, दोहिं एगविभागमुनेर्हि अहिए, ते पविमाणा सूरिया दोच्चंसि अहोरतंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरंति, ता जया णं एते दुवे सूरिया बाहिरं तच मंडलं उवसंकमित्ता चारं चरंति, तया णं एगं जोयणसयसहस्सं छच अडयाले जोयणसए बावण्णं च एगट्टिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्टु चारं चरंति, तया णं अट्ठारसमुहुत्ता राई भवइ, उहिं एगट्टिभागमुहुतेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ, चनहिं एगद्विभागमुहुतेहिं अहिए। एवं खलु एतेणुवारणं पविसमाणा एते दुवे सुरिया ततोऽणंतराओ. तयानंतरं मंडलाओ मंडलं संकममाणा पंच पंच जोयणाई पणतीसे एगद्विभागे जोयणस्स एगमेगे मंडले अण्णमण्णरसंतरं णिवुड्डेमाणा २ सव्वभंतरं मंडलं उवसंकमित्ता चारं चरंति, जया णं एते दुवे सुरिया सव्वभंतरं मंडलं उवसंकमित्ता चारं चरंति, तया णं णवणउति जोयणसहस्साई छच्च चत्ताले जोयणसए अण्णमण्णस्स अंतरं कट्टु चारं चरंति, तया णं उत्तमकट्ठपत्ते उकोसए अट्ठासमुहुत्ते दिवसे भवइ, जहण्णिया दुवालसमुहुत्ता राई भवइ, एस णं दोच्चे छम्मासे एस णं दोचस्स छम्मासस्स पज्जवसाणे एस णं आइच्चे संवच्छरे, एस णं आइच्च संवच्छरस्स पज्जवसाणे ॥ सू० १४|| || चउत्थं पाउडपाउडं समत्तं ॥१-४॥ ९२ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy