________________
९५४
प्रज्ञापनासूत्रे
एकै
,
अनन्ता वेदनासमुद्घाता अतीताः सन्ति अनन्तशो नैरयिकत्वस्य पूर्व प्राप्तत्वात्, कस्मिश्च नैरयिकमवे जघन्येनापि संख्येयानां वेदनासमुद्घातानां सद्भावात्, 'केवइया पुरेक्खडा ?' नैरयिकत्वे भाविनोऽसुरकुमारस्य कियन्तो वेदनासमुद्घाताः पुरस्कृताःभाविनः सन्ति ? भगवानाह - ' गोयमा !' हे गौतम! ' कसs अस्थि कस्सर नत्थि कस्यचित् असुरकुमारस्य नैरथिकत्वे भाविनो वेदनासमुद्घाताः सन्ति, कस्यचिन्न सन्ति ' जस्सत्थि तस्स सिय संखेज्जा सिय असंखेज्जा सिय अणता ' यस्य असुरकुमारस्य नैरfreed भाविनो वेदनासमुद्घाताः सन्ति तस्य स्यात् - कदाचित् संख्येयाः स्यात्-कदाचित् असंख्येयाः स्यात् कदाचिद् अनन्ताः भाविनो वेदनासमुद्घाताः सन्ति, तत्र योऽसुरकुमारभवादुदुवृत्य नरकं न गमिष्यति किन्तु अनन्तरं परम्परया वा मनुजभवं प्राप्य सिद्धो भविष्यति तस्य नैरयित्वावस्थाभाविन: पुरस्कृता वेदनासमुद्घाता न सन्ति नैरकिल्लावस्थाया एवासद्भावात् यः पुनस्तद्भवानन्तरं परम्परया नरकं यास्यति तस्य पुरस्कृताः बेदनासमुद्घात अतीत हुए हैं, क्योंकि उसने अतीत काल में अनन्त वार नारक- अवस्था प्राप्त की है और एक-एक नारक भव में कम से कम संख्यात वेदनासमुदघात होते हैं।
गौतमस्वामी - हे भगवन् ! असुरकुमार के नारक अवस्था में भावी वेदनासमुद्घात कितने हैं ?
भगवान् हे गौतम! किसी असुरकुनार के नारक अवस्था में भावी वेदनासमुद्घात होते हैं, किसी के नहीं होते हैं । जिस के होते हैं, उसके कदाचित संख्यात, कदाचित् असंख्यात और कदाचित् अनन्त होते हैं इन में जो असुरकुमार के भव से निकल कर नरक के भव में कभी जन्म नहीं लेगा, किन्तु अनन्तर भव में अथवा परम्परा से मनुष्यभव प्राप्त कर के सिद्ध हो जाएगा, उसके नारक भावी आगामी वेदनासमुदघात नहीं होते हैं, क्योंकि उसे સમ્રુદ્ધાત અતીત થયેલ છે, કેમ કે તેણે અતીતકાળમાં અનન્તવાર નારક અવસ્થા પ્રાપ્ત કરી છે અને એક-એક નારક ભવમાં એછામાં એછા પણુ સંખ્યાત વેદના સમુદ્દાત થાય છે. શ્રીગૌતમસ્વામી-હે ભગવન્ ! અસુરકુમારના નારક અવસ્થામાં ભાવી વેદનાસમુ દૂધાત કેટલા છે?
શ્રીભગવાન-ડે ગૌતમ ! કોઇ અસુરકુમારના નારક અવસ્થામાં ભાવી વેદનાસમુદ્ ઘાત થાય છે કાઈના નથી થતા, જેમના થાય છે તેમના કાચિત્ સખ્યાત, કદાચિત્ અસખ્યાત અને કદાચિત અનન્ત હાય છે. એમાંથી જે અસુરકુમારના પરંતુ અનન્તર ભવમાં અથવા
ભવથી નિકળીને નારકના ભવમાં કાઈ જન્મ નહીં લે. પરંપરાથી મનુષ્ય ભવ પ્રાપ્ત કરીને સિદ્ધ થઇ જશે, તેના નારક પર્યાય ભાવી આગામી વેદના સમુદ્ઘાત નથી થતા, કેમકે તેને નારક
શ્રી પ્રજ્ઞાપના સૂત્ર : ૫