SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ - - प्रमेयबोधिनी टीका पद ३० सू० १ साकारानाकारपश्यन्तानिरूपणम् श्रुतज्ञान पश्यन्ता १, अवधिज्ञान पगन्ता २, श्रुताज्ञान पश्यन्ता ३, विभङ्गज्ञान पश्यन्ता च ४, गौतमः पृच्छति-'नेरइयाणं भंते ! अणागारपासणया कइविहा पण्णता ?' हे भदन्त ! नैरयिकाणामनाकारपश्यन्ता कतिविधा प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'दुविहा पण्णता' नैरयिकाणामनाकारपश्यन्ता द्विविधा प्रज्ञप्ता, 'तं जहा-चक्खुदंसण अणागार. पासणया, ओहिदसण अणागार पासणया' तद्यथा-चक्षुदर्शनानाकारपश्यन्ता, अवधिदर्शनानाकारपश्यन्ता च 'एवं जाव थणियकुमाराणं' एवम्-नैरयिकाणामिव यावत्-असुरकुमारनागकुमार-सुवर्णकुमार-अग्निकुमार-विद्युत्कुमारोदधिकुमार द्वीपकुमार दिक्कुमार पवन कुमार स्तनितकुमाराणामपि साकारपश्यन्ता चतुर्विधा, अनाकारपश्यन्ता च द्विविधा अपगन्तव्या, गौतमः पृच्छति-'पुढविकाइयाणं भंते ! कइविहा पासणया पण्णत्ता?' हे भदन्त ! पृथिवीकायिकानां कतिविधा पश्यन्ता प्रज्ञप्ता ? भगवानाह-'गोयमा!' हे गौतम ! 'एगा सागारपासणया पण्णत्ता' पृथिवीकायिकानाम् एका साकारपश्यन्ता प्रज्ञप्ता, गौतमः है-यथा (१) श्रुतज्ञान पश्यन्ता (२) अवधिज्ञान पश्यन्ता (३) श्रुताज्ञान पश्यन्ता (४) विभंगज्ञान पश्यन्ता श्री गौतमस्वामी-हे भगवन् ! नैरयिकों की अनाकार पश्यन्ता कितने प्रकार की कही है ? ___भगवान्-हे गौतम ! नैरयिकों की अनाकार पश्यन्ता दो प्रकार की कही है, यथा-चक्षुदर्शन-अनाकार पश्यन्ता और अवधिदर्शन अनाकार पश्यन्ता। ___ नारकों के समान असुरकुमार, नागकुमार, सुवर्णकुमार, अग्निकुमार, विद्युत्कुमार, उदधिकुमार द्वीपकुमार, दिककुमार पचनकुमार और स्तनितकुमार देवों की भी साकार पश्यन्ता चार प्रकार की और अनाकार पश्यन्ता दो प्रकार कही गई है। गौतमस्थामी-हे भगवन् ! पृथिवीका यिकों की पश्यन्ता कितने प्रकार की कही गई है? (१) श्रुतज्ञान पश्यन्ता (२) मधिज्ञान पश्यन्ता (3) श्रु॥ज्ञान पश्यन्ता माने (४) विसज्ञान पश्य-. શ્રીગૌતમસ્વામી-હે ભગવન્! નરયિકની અનાકાર પશ્યન્તા કેટલા પ્રકારની કહી છે? શ્રીભગવાન–હે ગૌતમ ! નરયિકોની અનાકાર પશ્યન્તા બે પ્રકારની કહી છે જેમ કે ચક્ષુદર્શન અનાકાર પશ્યતા અને અવધિદર્શન અનાકાર પશ્યન્તા. નારકની સમાન અસુરકુમાર, નાગકુમાર, સુવર્ણકુમાર, અગ્નિકુમાર, વિઘુકુમાર, ઉદધિકુમાર, દ્વીપકુમાર, દિકકુમાર, પવનકુમાર, અને રતનિતકુમાર દેવેની પણ સાકાર પશ્યના ચાર પ્રકારની અને અનાકાર પશ્યન્તા બે પ્રકારની કહેલી છે. શ્રીગૌતમસ્વામી–હે ભગવન્! પૃથ્વીકાયિકની પશ્યન્તા કેટલા પ્રકારની કહી છે? શ્રી પ્રજ્ઞાપના સૂત્ર : ૫
SR No.006350
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 05 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages1173
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy