SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७२ प्रज्ञापनासूत्रे दृष्युटपपनकाश्च अमायिसम्यग्दृष्टयुपपनकाश्चेत्येवं वक्तव्या न तु संज्ञिभूताचा संज्ञिभूताश्चेति वानव्यन्तरेषु अपि तेजोले श्यावत् मध्ये असंज्ञिनामुत्पादाभावात्, ‘एवं जोइसियवेमाणिया वि' एवम्-उक्तरीत्यैव ज्योतिष्क वैमानिका अपि तेजोलेश्या विषपे मायिमिथ्यादृष्टयुपपनकाश्च अमायिसम्पग्दृष्टयुपपनकाश्चेत्येवं वक्तव्या न तु संज्ञिभूता असंज्ञिभूता इत्यपि, प्रागुतयुक्तः, 'सेंसं तं चेव' शेषम्-आहारशरीरोच्छासकर्मवेदनोपपातादिकं नवविधं तच्चैवपूर्वोक्तासुर कुमारादिवदेव बोध्यम्, 'एवं पम्हलेसा वि भाणियव्वा' एवम्-उक्ततेजोलेश्या रीत्यैव पद्मलेश्या आपि भणितव्याः, किन्तु-'णवरं जेसिं अस्थि' नवरम्-पूर्वापेक्षया विशेषस्तु येषां पद्मलेश्या अस्ति तेष्वेव सा वक्तव्येत्यर्थः, नेतरेषु तथा च पश्चेन्द्रियतिर्यग्योनिकेषु मनुष्येषु वैमानिकेषु चैव पद्मलेश्यायाः सद्भावेन तेष्वेव सा वक्तव्या इति फलितम्, तथा चाग्रे वक्ष्यते 'सुक्कलेस्सा वि तहेव जेसि अत्थि' शुक्ललेश्यापि तथैप-पदमलेश्या वदेव येषामस्ति तेष्वेव वक्तव्या 'सव्वं तहेव जहा ओहियाणं गमओ' सर्व तथैव वक्तव्यं यथा औधिकानां गमः-अभिलापउक्तः किन्तु पूर्वोक्तमेवाह-'णवरं पम्हलेस्ससुक्कहोते हैं, उनके संज्ञिभूत और असंज्ञिभूत भेद नहीं होते । इस संबंध में युक्ति पूर्ववत् समझलेनी चाहिए। शेष आहार, शरीर, उच्छ्यास, कर्म, वेदना एवं उपपात आदि पूर्वोक्त असुरकुमारों के समान ही समझना । इसी प्रकार पद्मलेश्या भी कहनी चाहिए। विशेषता यह है कि जिन जीवों में पद्मलेश्या होती है, उन्ही में उसका कथन करना चाहिए, अन्य में नहीं । इस प्रकार पंचेन्द्रिय तियंचों में, मनुष्यों में और वैमानिक देवों में ही पद्मलेश्या होती है, अतएव उन्हीं में कहनी चाहिए। शुक्ललेश्या भी पालेश्या के समान ही है, मगर उन्हीं जीवों में कहनी चाहिए जिनमें उसका सद्भाव है अन्य में नहीं । इस प्रकार जैसे औधिक गम તેમના સંજ્ઞીભૂત અને અસંજ્ઞીભૂત ભેદ નથી પડતા. એ સમ્બન્ધમાં યુક્તિ પૂર્વવત સમજી લેવી જોઈએ. શેષ આહાર-શરીર, ઉચ્છવાસ, કમર, વેદના તેમજ ઉપપત આદિ પૂર્વોક્ત અસુરકુમારના જ સમાન સમજવા. એ પ્રકારે પલેશ્યા પણ કહેવી જોઈએ. વિશેષતા એ છે કે જે જીવોમાં પડ્યા હોય છે, તેમાં તેમનું કથન કરવું જોઈએ, અન્યમાં નહીં. એ પ્રકારે પંચેન્દ્રિય તિર્યંચામાં, મનુષ્યમાં અને વૈમાનિક ટેવોમાં જ પલેશ્યા હોય છે, તેથી જ તેમનામાં કહેવી જોઈએ. શુકલેશ્યા પણ પદ્મલેશ્યાની સમાન જ છે પણ તે જમાં કહેવી જોઈએ, જેમાં તેને સદ્ભાવ છે, અન્યમાં નહીં. એ પ્રકારે જે ઔધિક ગમ કહ્યો છે, તે જ અહીં श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy