SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ ८१० प्रज्ञापनासूत्रे विघटनमिति यावद् उपचयवदेव अवसेयः, इत्येवंरीत्या पुद्गलचयनं प्ररूप्य सम्प्रति शरीरयोगं द्वारं प्ररूपयितुमाह-' जस्स णं भंते ! ओरालियसरीरं तस्स वे उब्वियसरीरं जस्स वेड व्विय सरीरं तस्स ओशलियसरीरं ?' हे भदन्त ! यस्य खलु जीवस्य औदारिकशरीरं भवति तस्य किं वैक्रियशरीरमपि भवति ? यस्य वा वैक्रियशरीरं भवति तस्य किम् औदारिकशरीरमपि भवति ? भगवानाह - 'गोयमा !' हे गौतम ! 'जस्स ओरालियसरीरं तस्स वेउव्वयसरीरं सिय अस्थि सिय नत्थि, जस्स वेव्वियसरीरं तस्स ओरालियसरीरं सिय अत्थि सिय नत्थि' यस्य taraiदारिकशरीरं तस्य वैक्रियशरीरं स्यात् कदाचिद् अस्ति भवति, स्यात् - कदाचिन्नास्तिनापि भवति, एवं यस्य वैक्रियशरीरं भवति तस्यापि औदारिकशरीरं स्यात् - कदाचिद् अस्ति भवति, स्यात् - कदाचिन्नास्ति नापि भवति, तथा च य औदारिकशरीरी सन् वैक्रियलब्धिमान वैक्रियमारभ्य औदारिकशरीरे वर्तते तस्य तदस्ति तदन्यस्य तन्नास्ति, देव इस तरह पुद्गलों के चयन की प्ररूपणा करके अब शरीरसंयोगद्वार की प्ररूपणा करते हैं श्री गौतमस्वामी - हे भगवन् ! जिस जीव के औदारिकशरीर होता है क्या उसके वैक्रियशरीर भी होता है ? और जिसके वैक्रियशरीर होता है उसके औदारिकशरीर भी होता है ? भगवान् हे गौतम! जिस जीव के औदारिकशरीर होता है, उसके वैकिशरीर कदाचित् होता है, कदाचित् नहीं होता और जिस जीव के वैक्रियशरीर होता है उसके औदारिकशरीर कदाचित होता है, कदाचित् नहीं भी होता है । अभिप्राय यह है कि कोई औदारिकशरीरी जीव यदि वैक्रियलब्धि से सम्पन्न हो और वैक्रियशरीर बनावे तो उसके वैक्रियशरीर होता है । जो वैक्रिय लब्धि वाला नहीं है या वैक्रिय लब्धि से युक्त होकर भी वैक्रियशरीर न बनावे तो उसके वैक्रियशरीर नहीं होता । देव और नारक वैक्रियशरीर वाले होते हैं. उनके औदारिकशरीर नहीं होता આ રીતે પુદ્ગલોના ચયનની પ્રરૂપણા કરીને હવે શરીર સંચળ દ્વારની પ્રરૂપણા છે– શ્રીગૌતમત્રામી—હે ભગવન્ જે જીત્રના ઔદાકિશરીર હાય છે શું તેના વૈક્રિયશરીર પણ હાય છે ? અને જેના વૈક્રિયશરીર હાય છે તેના ઔદારિકશરીર પણ હોય છે ? શ્રીભગવાન−3 ગૌતમ ! જે જીવના ઔદાકિશરીર હાય છે, તેના વૈક્રિયશરીર કદાચિત્ ડાય છે, કદાચિત્ નથી હાતા અને જે જીવના વૈક્રિયશરીર હાય છે તેના ઔદારિકશરીર કદાચિત્ હાય છે, કદાચિત્ નથી પણ હતાં. અભિપ્રાય એ છે કે કેાઈ ઔદ્યારિકશરીરૌ જીવ જો વૈક્રિયલબ્ધિથી સપન્ન હૈાય અને વેક્રિયશરીર બનાવે તે તેનું વૈક્રિયશરીર થાય છે. જે વૈક્રિયલબ્ધિવાળા નથી અગર વૈક્રિય લબ્ધિથી યુક્ત થઇને પણ વૈક્રિયશરીર ન મનાવે તે તેના વૈક્રિયશરીર નથી હતાં. श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy