SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद २१ सू० १० पुद्गलचयननिरूपणम् ८०५ ___टीका-पूर्व पञ्चानामपि औझारिका दि शरीराणां भेद संस्थानावगाहना मानानि प्ररूपि. तानि सम्प्रति पुद्गलानां चयनोपचयनादिकं द्वारं प्ररूपयितुमाह-'ओरालियसरीरस्स भंते ! कइदिसि पोग्गला चिज्जंति ?' हे भदन्त ! औदारिकशरीरस्थ खलु कतिदिग्भ्य-कियतीभ्यो दिग्भ्यः समागत्य पुद्गलाश्चीयन्ते ? स्वयं चयनं प्राप्नुवन्ति कर्मकर्तरिप्रयोगः समाहता भवन्तीत्यर्थः 'कइदिसिं' इति प्राकृतत्वात् पञ्चम्यर्थे द्वितीया बहुवचने एकवचनञ्च बोध्यम, भगवानाह-'गोपमा !' हे गौतम ! 'निवाघाएणं छदिसिं' निर्व्याघातेन-व्याघातस्याभावो निर्व्याघातं तेन अव्याबाधेनेत्या पइदिग्भ्यः-पूर्वपश्चिमदक्षिणोत्तरोधिोरूपाभ्यः षडूभ्यो दिग्भ्यः, औदारिकशरीरस्य पुद्गलाश्चीयन्ते, तथा च यत्र त्रमनाडया अन्तर्बहिर्वा व्यवस्थितस्य औदारिकशरीरिणो नैकापिदिक् अलोकेन व्याहताऽस्ति तत्र निर्याघाते व्यवस्थितस्यौ. शरीर है उसके कार्मणशरीर नियक से होता है (जस्स विकम्मगसरीरं तस्सवि तेयगसरीरं णियमा अत्थि) जिसके कार्मणशरीर होता है उसके तैजसशरीर नियम से होता है टीकार्थ-इससे पूर्व औदारिकशरीर आदि पांचों शरीरों के भेद, संस्थान और अवगाहना का निरूपण कियागया हैं, अब पुद्गलों के चय एवं उपचय आदि का कथन किया जाता है श्री गौतमस्वामी-भगवन् ! औदारिकशरीर के पुदगल कितनी दिशाओं से आकर चय को प्राप्त होते हैं ? अर्थात समुदित होते हैं ? भगवान्-हे गौतम ! अगर किसी प्रकार व्याघात अर्थात् रुकावट या बाधा न हो तो पूर्व, पश्चिम, उत्तर, दक्षिण, ऊर्ध्व और अधः यो छहों दिशाओं से आकारचय को प्राप्त होते हैं तात्पर्य यह है कि उस नाडी के अन्दर अथवा बाहर स्थित औदारिकशरीर धारी जीव के एक भी दिशा में अलोक नहीं होता है छहों सरीरं नियमा अस्थि गौतम ! २२ ते सशस२ छ त भए शरी२ नियमयी हाय छ. (जस्स वि कम्मगसरीरं तस्स वि तेयगसरीरं णियमा अस्थि) २२ मशी२ डाय છે, તેને તેજસ શરીર નિયમથી હોય છે. ટકાઈ – આનાથી પૂર્વ ઔદારિક આદિ પાંચે શરીરના ભેદ, સંસ્થાન, અને અવ. ગાહનાનું નિરૂપણ કર્યું છે, હવે પુદ્ગલેના ઉપચય આદિનું કથન કરાય છે શ્રીગૌતમસ્વામી–હે ભગવન ! દારિક શરીરના પુદ્ગલ કેટલી દિશાઓમાંથી આવીને ચયને પ્રાપ્ત થાય છે ? અર્થાત્ સમુદિત થાય છે? શ્રીભગવાન-હે ગૌતમ ! જે કઈ પ્રકારના વ્યાઘાત અર્થાત્ રોકાણ અગર તે અડચણ ન હોય તે પૂર્વ, પશ્ચિમ. ઉત્તર, દક્ષિણ ઊર્વ અને અધઃ આમ છએ દિશાઓથી આવીને ચયને પ્રાપ્ત થાય છે. તાત્પર્ય એ છે કે, ત્રસનાડીની અંદર અથવા બહાર વ્યવસ્થિત રહેલ ઔદાકિશરીર ધારી જીવને એક પણ દિશામાં અલેક નથી થતે એ દિશાઓથી श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy