SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद २१ सू० ६ वैक्रियशरीरसंस्थान निरूपणम् ७२१ एकोनविंशति धषि द्वौहस्तौ त्रीगि भङ्गुलानि, चतुर्थे प्रस्तटे एकविंशति धनषि एको हस्तः सार्द्धद्वाविंशतिरछुलानि, पञ्चमे प्रस्तटे त्रयोविशति धनूंषि एको हस्तोऽष्टादशचागुलानि, षष्ठे प्रस्तटे पञ्चविंशति धनूंषि एको हस्तः सार्द्ध त्रयोदशगुलानि, सप्तमे प्रस्तटे सप्तविंशति धनूंषि एको हस्तो नवचा गुलानि, अष्टमे प्रस्तटे एकोनत्रिंशद् धनूंपिएको हस्तः सार्द्धचत्वारि चामुलानि, नवमे प्रस्तटे पूर्वोक्तरूपं परिमाणमेव, तथा च प्रथमप्रस्तटे प्रतिपादितस्योपर्युपरिप्रस्तटे सप्तहस्त साकोनविंशत्यालप्रक्षेपेण पूर्वोक्तं प्रस्तटेषु परिमाणं लभ्यते, तथा चोक्तम्-'सो चेव य तहयाए पढमे पररंमि होइ उस्सेहो । सत्तरयणीउ अंगुल ऊणवीस सट्ट वुड्डीय ॥१॥ पयरे पयरे य तहा नवमे पयरंमि होइ उस्सेहो । धणुपाणि एगतीसं एका रयणी य नायव्वा ॥२॥ स एव च तृतीयस्यां प्रथमे प्रस्तटे भवति उत्सेवः । सप्तरत्नयोऽ गुलानि एकोनविंशतिः सार्द्धवृद्धिश्च ॥१॥ प्रतटे प्रस्तटे च तथा नवमे प्रस्तटे भवति उत्सेधः धनपि एकत्रिंशद एका रनिश्च ज्ञातव्या ॥२॥ अस्य गाथा द्वयस्य भावार्थ:-द्वितीयस्याः शर्कराप्रभाया एकादशे प्रस्तटे भवधारणीयायाः शरीरावगाहनाया उत्कृष्टेन उत्सेधःहै, तीसरे पाथडे में उन्नीस धनुष, दो हाथ और तीन अंगुल की, चौथे पाथडे में इक्कीस धनुष, एक हाथ और साढे बाईस अंशुल की, पांचवें पाथडे में तेईस धनुष, एक हाथ और अठारह अंगुल की, छठे पाथडे में पच्चीस धनुष, एक हाथ और साढे तेरह अंगुल की, सातवे पाथडे में सत्ताईस धनुष, एक हाथ और नो अंगुल की, आठवे पाथडे में उनतीस धनुष एक हाथ और साढे चार अंगुल की, तथा नौवें पाथडे में पूर्वोक्त परिमाण वाली शरीरावगाहना होती है। इस प्रकार पहले पाथडे में जो अवगाहनाबमाण कहा गया है, उसमें सात हाथ और साढे उन्नीस अंगुल बढाने से आगे-आगे पाथडों में पूर्वोक्त अवगाहना सिद्ध होती है। कहा भी है-दूसरी शर्कराप्रभा पृथ्वी के ग्यारहवे पाथडे में भवधार. णीय शरीर की अवगाहना जो पन्द्रह धनुष, दो हाथ और बारह अंगुल की कही છે, ત્રીજા પાથડામાં ઓગણીશ ધનુષ, બે હાથ અને ત્રણ અંગુલી, ચેથા પાથડામાં એકવીશ ધનુષ, એક હાથ અને સાડી બાર્બસ અંગુલની, પાંચમાં પાથડામાં ત્રેવીસ ધનુષ એક હાથ અને અઢાર અંગુલની, છટ્ટા પાડામાં પચીસ ધનુષ, એક હાથ અને સાડાતેર અંગુલની, સાતમા પાડામાં સત્યાવીસ ધનુષ, એક હોય અને નવ અંગુલની, આઠમા પાથડામાં ઓગણત્રીસ ધનુષ, એક હાથ અને સાડાચાર અંગુલની તથા નવમા પાથડામાં પૂર્વોક્ત પરિમાણ વાળી શરીરવગાહના હોય છે. એ પ્રકારે પડેલા પાથડામાં જે અવગાહનાનું પ્રમાણ કહેલું છે, તેમાં સાત હાથ અને સાડી ઓગણસ અંગુલ વધારવાથી આગળ આગળના પાડાઓની અવગાહના સિદ્ધ થાય છે. કહ્યું પણ છે બીજી શરાખભા પૃથ્વીના અગીયારમાં પાથડામાં ભવધારણીય શરીરની અવગાહના જે પંદર ધનુષ, બે હાથ અને બાર અંગુલની કહી છે, તે જ અવગાહના ત્રીજી વાલુકા श्री प्रशाधना सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy