SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद २१ सू० ३ औदारिकशरीरावगाहनानिरूपणम् पृथक्त्वम्, भुजपरिसपेषु समुच्चयेषु गर्भव्युत्क्रान्तिकेषु च गव्यूतपृथक्त्वम् संमूच्छिमेषु धनुःपृथक्त्वम्, खेचरेषु समुच्चयेषु गर्भव्युत्क्रान्तिकेषु संमूछिमेषु च सर्वेषु औदारिकशरीरावगाहनास्थानेषु धनुःपृथक्त्वं बोध्यम्, तत्संग्राहकगाथाद्वयमाह 'इमाओ संगहणिगाहायो' इमे-वक्ष्यमाणे संग्रहगाथे-'जोयण सहस्स छग्गाउयाई तत्तो य जोयणसहस्सं । गाउयपुहुतभुयए धणुह पुहुत्तं च पक्खीसु । १॥ योजनप्तहस्रं षड् गव्यूतानि ततश्च योजन सहस्रम् । गव्यूतपृथक्त्वं भुजगे धनुःपृथक्त्वञ्च पक्षिषु, तथाच गर्भव्युक्रान्तिकानां जलचराणामुत्कृष्टेन शरीरावगाहनाया मानं योजनसहस्रम्, चतुष्पदचराणां षड्गव्यूतानि, ततश्च-तदनन्तरम् उर परिसर्पस्थल चराणां योजनसहस्रम्, भुजपरिसर्पस्थलचराणां गव्यूतपृथक्त्वम्, पक्षिणां खेचराणां धनुःपृथक्त्वम् औदारिकशरीरावगाहना अवसेया, एवम् 'जोयणसहस्सगाउयपुहुत्तस्ततो य जोयणपुहुतं । दोहं तु धणुपुहुतं समुच्छिमे होइ उच्चत्तं ॥२।। योजन सहस्रं गव्यूत पृथक्त्वम्, ततश्च योजनपृथक्त्वम् । द्वयोस्तु धनुःपृथक्त्वम्, संमृछिमे भवति उच्चत्वम् ।।२।। तथा च संमूच्छिमानां जलचराणा मुत्कुष्टेन शरीरावगाहनाया मानं योजन छिमों में योजन पृथक्त्व की, समुच्चय भुजपरिसों में तथा गर्भज भुजपरि• सर्पो में गव्यति पृथक्त्व की संमूछिमों में धनुषपृथक्त्व, समुच्चय खेचरों में, गर्भज खेचरों और संमूर्छिम खेचरों में, सभी अवगाहना स्थानों धनुषथक्त्व की अवगाहना समझनी चाहिए। अब इन सब का संग्रह करने वाली दो गाथाएं कहते हैं गर्भज जलचरों की उत्कृष्ट अवगाहना का प्रमाण एक हजार योजन का है, चतुष्पद स्थलचरों की अवगाहना छह गव्यूति की होती है, तत्पश्चात् उरपरिसर्प स्थलचरों की अवगाहना एक हजार योजन की, भुजपरिसर्प स्थलचरों की गन्यूति पृथक्त्व की, खेचर पक्षियों की धनुष पृथक्त्व की औदारिकशरीर की अवगाहना समझनी चाहिए ॥१॥ संमूर्छिम जलचरों की उत्कृष्ट शरीरावगाहना का प्रमाण हजार योजन का ગભૂતિ પૃથકત્વની, સંમૂછિમોમાં ધનુષ પૃથકત્વની, સમુચ્ચય ચરે, ગર્લજ બેચર અને સંમૂર્ણિમ ખેચરે, બધાં અવગાહના સ્થાનમાં ધનુષ પૃથકત્વની અવગાહના સમજવી જોઈએ. હવે આ બધાને સંગ્રહ કરનારી ગાથાઓ કહે છે. ગર્ભજ જલચરોની ઉત્કૃષ્ટ અવગાહનાનું પ્રમાણ એક હજાર એજનનું છે, ચતુષ્પદ સ્થલચરોની અવગાહન છગભૂતિની હોય છે, તત્પશ્ચાત ઉરપરિસર્પ સ્થલચરોની અવગાહને એક હજાર એજનની, ભુજપરિસર્પ સ્થલચરાની ગભૂતિ પૃથકત્વની, બેચર પક્ષિયોની ધનુષ પૃથકત્વની ઔદારિક શરીરની અવગાહને સમજવી જોઈએ. સંમૂર્ણિમ જલચરેની ઉત્કૃષ્ટ શરીરવગાહનાનું પ્રમાણ હજાર એજનનું છે, ચતુષ્પદ श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy