SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ६४६ प्रज्ञापनासूत्रे काइयाण वि ते उक्काइयाण वि वाउकाइयाण वि' एषः-उपर्युक्तो नवकः-नवानां सङ्घो यत्र स नवको नवसमुदायात्मको भेदो यथा पृथिवीकायिकानामुक्तस्तथैवाप्कायिकानामपि, तेजस्कायिकानामपि, वायुकायिकानामपि औदारिकशरीराणां समुच्चयानां तत्पर्याप्तापर्यासानां, सक्षमाणां तत्पर्याप्तापर्याप्तानाम्, बादराणं तत्पर्याप्तापर्याप्तानाश्च जघन्येन उत्कृष्टेन चावगाहना अगुलस्यासंख्येयभागं यावद् अवसेया, गौतमः पृच्छति-'वणस्सइकाइय ओरालियसरीरस्त णं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ?' हे भदन ! वनस्पतिकायिकैकेन्द्रियौदारिक शरीरस्य खलु किं महालया-कियद् विस्तारा शरीरावगाहना प्रज्ञप्ता ? भगवानाह-'गोयमा !' हे गौतम ! 'जहणणेणं अंगुलस्स असंखेज्जइभार्ग उक्कोसेणं सातिरेगं जोयणसहस्सं' जघन्येनाङ्गुलस्यासंख्येयभागं यावद, उत्कृष्टेन सातिरेकं योजनसहस्रं वनस्पतिकायिकौदारिकशरीरस्यावगाहना प्रज्ञप्ता, 'अपज्जत्तगाणं जहण्णेणं उक्कोसेणं अंगुलस्स असंखेज्जइ भागं' अपर्याप्तकानां वनस्पतिकायिकौदारिकशरीराणां जघन्येन यिकों का, तेजस्कायिकों का, वायु, कायिको का, उनके पर्याप्तों का तथा अपर्याप्तों का भी कहना चाहिए, अर्थात् इन सब के औदारिक शरीर की जघन्य और उत्कृष्ट अवगाहना अंगुल के असंख्यातवें भाग की ही है। सूक्ष्म अप्कायिक आदि के, उनके पर्याप्तों तथा अपर्याप्तों के औदारिकशरीर की अयगाहना, बादर पर्याप्तों और अपर्याप्तों के औदारिकशरीर की अवगाहना भी जघन्य और उत्कृष्ट अंगुल के असंख्यातवें भाग की कही है। ___ गौतमस्वामी-हे भगवन् ! वनस्पतिकायिकों के औदारिकशरीर की अवगाहना कितने विस्तारवाली कही है ? भगवान्-हे गौतम ! वनस्पतिकायिकों के औदारिकशरीर की अवगाहना जघन्य अंगुल के असंख्यातवे भाग की और उत्कृष्ट कुछ अधिक हजार योजन की कही गई है । अपर्याप्त वनस्पतिकायिक के औदारिकशरीर की अवगाहना जघन्य તેજરકાયિક, વાયુકાયિકોને તેમના પર્યાપ્તોને તથા અપર્યાપ્ત પણ કહેવો જોઈએ. અર્થાત્ એ બધાના ઔદારિક શરીરની જઘન્ય અને ઉત્કૃષ્ટ અવગાહના આગળના અસં. ખ્યાતમા ભાગની કહી છે. સૂક્ષમ અપાયિક આદિના, તેમના પર્યાપ્ત તથા અપર્યાપ્તના દારિક શરીરની અવગાહના, બાદર, પર્યાપ્ત અને અપર્યાપ્તના ઔદારિક શરીરની અવગાહના પણ જઘન્ય અને ઉત્કૃષ્ટ આગળના અસંખ્યાતમા ભાગની કહી છે. શ્રી ગૌતમસ્વામી–હે ભગવન્! વનસ્પતિકાયિકના દારિક શરીરની અવગાહના કેટલા વિસ્તારવાળી કહી છે? શ્રી ભગવાન્ ! હે ગૌતમ! વનસ્પતિકાયિકના ઔદ્યારિક શરીરની અવગાહના જઘન્ય આગળના અસંખ્યાતમા ભાગની અને ઉત્કૃષ્ટ કાંઈક અધિક હજાર જનની કહેલી છે. અપર્યાપ્ત વનસ્પતિકાયના દારિક શરીરની જઘન્ય અને ઉત્કૃષ્ટ અવગાહના આગળના અસંખ્યાતમા श्री. प्रशानसूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy