SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद २० सू० १० असंश्यायुष्यनिरूपणम् धर्मे फल्पे उत्कृष्टेन लान्तके कल्पे उत्पादः प्रज्ञप्तः, 'तिरिच्छियाणं जहणं भवणवासीसु उक्कोसेणं सहस्सारे कप्पे' तैरश्चिकानाम्-तियग्योनिकजीवानां जघन्येन भवणवासीषु उत्कृष्टेन सहस्रारे कल्पे 'आजीवियाणं जहण्णेणं भवणवासीसु उक्कोसेणं अच्चुए कप्पे' आजीविकानt जघन्येन भवनवासिषु उत्कृष्टे न अच्युते कल्पे उत्पादः प्रज्ञप्तः ‘एवं अभिओगाण वि' एवम्आजीविकोक्तरीत्या आभियोगिकानामपि जघन्येन भवनवासिषु उत्कृष्टेन अच्युते कल्पे उत्पादः प्रज्ञप्तः, 'सलिंगीणं दसण वणगाणं भव गवासीसु उक्कोसेर्ण उवरिमगेवेज्जएम' सलिङ्गिनां दर्शनव्यापन्नाकानां जघन्येन भवनासिषु उत्कृष्टेन उपरितनवेयकेषु उत्पादः प्रज्ञप्त इति भावः ॥ सू० ९॥ " असंज्यायुर्वक्तव्यता मूलम्-- कइविहे गं भंते ! असण्णियाउए पण्णत्ते ? गोयमा! चउ. विहे असण्णिआउए पण्णते, तं जहा-नेरइय असणियाउए जाव देव असिणियाउए, असणीणं भंते ! जीवे किं नेरइयाउयं पकरेइ जाव देवाउयं पकरेइ ? गोयमा! नेरइयाउयं पकरेइ जाव देवाउयं पकरेइ, नेरइयाउयं पकरेमाणे जहणणेणं दसवाससहस्साइं उक्कोसेणं पलि ओदमस्स असंखेज्जइभागं पकरेइ, तिरिक्खजोणियाउयं पकरेइ, तिरिक्खजोणियाउयं पकरेमाणे जहणणे गं अंतोमुहत्तं उकोसेणं पलिओवमस्स असंखेजइभागं पकरेइ, एवं म गुस्साउयं पि, देवाउयं जहा-नेरइयाउयं एयस्त णं भंते ! नेरइअअसणिणाउयस्ल जाव देव अस्सण्णिआउयस्स कल्प में कहा है। गाय घोडा आदि तिर्यचो का जघन्य भवनवासियों में, उत्कृष्ट सहस्त्रार कल्प में उत्पाद कहा है। आजीविकों कि उत्पत्ति भवनवासियों में, उत्कृष्ट अच्युत कल्प में होती है । इसी प्रकार आभियोगिकों की भी जघन्य भवनवासियों में, उत्कृष्ट अच्युत कल्प में उत्पत्ति होती है । जो सलिंगी हैं मगर सम्यक्त्व से भ्रष्ट है, उनका उत्पाद जघन्य भवनवासियों में, उत्कृष्ट ऊपर के ग्रैवेयकों में होता है। ઉત્કૃષ્ટ બ્રહ્મલોકમાં ઉત્પાદ કહેલ છે. કિલિબષને ઉત્પાદ જઘન્ય સૌધર્મ ક૯૫માં ઉત્કૃષ્ટ લાન્તક કલ્પમાં કહેલ છે. ગાય, ઘોડા આદિ તિય અને જઘન્ય ભવનવાસિમાં, ઉત્કૃષ્ટ સહસ્ત્રાર કપમાં ઉત્પાદ કહ્યો છે, આજીવિકેની ઉત્પત્તિ જઘન્ય ભવનવાસિમાં, ઉત્કૃષ્ટ અશ્રુત કલ્પમાં થાય છે. એ જ પ્રકારે આભિગિકેની પણ જઘન્ય ભવનવાસિયોમાં, ઉત્કૃષ્ટ અય્યત કપમાં ઉત્પત્તિ થાય છે જેઓ સલિંગી છે પણ સમ્યકત્વથી ભ્રષ્ટ છે તેમને ઉત્પાદ જઘન્ય ભવનવાસિમાં, ઉત્કૃષ્ટ ઉપરના પ્રવેયકમાં થાય છે. श्री. प्रशान। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy