SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद २० सू. ९ उपपात विशेषनिरूपणम् ५७१ दसणवावण्णगाणं देवलोगेसु उववजमाणाणं कस्स कहिं उववाओ पण्णत्तो ? गोयमा ! असंजयभवियदव्वदेवाणं जहण्णेणं भवणवासीसु, उक्कोसेणं उवरिमगेवेजएसु, अविराहियसंजमाणं जहण्णेणं सोहम्में कप्पे उक्कोसेणं सव्वट्ठसिद्धे, विराहियसंजमाणं जहणणेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे, अविराहियसंजमासंजमाणं जहण्णेणं सोहम्मे कप्पे, उक्कोसेणं अच्चुए कप्पे, विराहियसंजमासंजमाणं जहणणेणं भवणवासीसु उक्कोसेणं जोइसिएसु, असण्णीणं जहण्णेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु, तावसाणं जहणणेणं भवणवासीसु उक्कोसेणं जोइसिएसु, कंदप्पियाणं जहण्णेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे, चरगपरिवायगाणं जहणणेणं भवणवासीसु, उक्कोसेणं बंभलोए कप्पे, किनिसियाणं जहण्णेणं सोहम्मे कप्पे उक्कोसेणं लंतए कप्पे, तिरिच्छियाणं जहणणेणं भवणवासीसु उक्कोसेणं सहस्सारे कप्पे, आजीवियाणं जहण्णेणं भवणवासीसु उक्कोसेणं अच्चुए कप्पे, एवं आभिओगाण वि, सलिंगीणं दसणवावण्णगाणं जहण्णेणं भवणवासीसु उक्कोसेणं उवरिमगेवेज्जएसु ॥सू० ९॥ छाया-अथ भदन्त ! असंयत भव्यद्रव्यदेवानाम् अविराधितसंयमानां विराधितसंयमानाम् अविराषितसंयमासंयमानां विराधितसंयमासंयमानाम् असंज्ञिनां तापसानां कान्द उपपातविशेषवक्तव्यता शब्दार्थ-(अह) अथ (भंते !) हे भगवन ! (असंजय भविय दव्वदेवाण असंयत भव्य द्रव्य देव-जो असंयमो आगे जाकर देव होने वाले हैं (विराहिय संजमाणं) जिन्हों ने संयमकी विराधना की (अविराहियसंजमासंजमाणं) संयमासंयम की विराधना नहीं किए हुए (विराहियसंजमा संजमाणं) ઊપપાત વિશેષ વક્તવ્યતા २७४ाथ-(अह) मथ (भंते !) सावन् ! (असंजयभवियदव्वदेवाणं) मयत न०५ द्रव्य-२ सयभी मा हेव था। छे (अविराहिय संजमाणं) रे मासे सयभनी विराधना नथी ४N (विराहिय संजमाण) साये सयभनी विराधना ४री छे (अविराहिय संजमा सजमाणं) सयमा सयभीनी विराधना न ४३८॥ (विराहिय संजमासंजमाणं) सेय. श्री प्रशायनासूत्र :४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy