SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद २० सू. ८ वर्तित्वोत्पाद निरूपणम् ५६९ स्कायिक वायुका विकवर्जेभ्यः सर्वेभ्योऽपि स्थानेभ्योऽनन्तरमुद्वृत्य लभेत किन्तु - ' सेणावइरयणतं गाहावरयणतं वरयणतं पुरोहियरयणत्तं इस्थिरयणतं च एवंचेव' सेनापतिरत्नवं गाथाप तिरस्नत्वं वार्द्धकिरत्नत्वं पौरोहित्यरत्नत्वम्, स्त्रीरत्नत्वञ्च एवञ्चैव मण्डलाधिपतितोक्तरीत्यैव अधः सप्तमपृथिवीते जो वायु कायिका नुत्तरौपपातिक देववर्जेभ्यः शेषेभ्यः सर्वेभ्यः स्थानेभ्यो ऽनन्तरमुद्वृत्व लभेत, तदेवाह - 'णवरं अणुत्तरोववाइयवज्जेहिंतो' नवरम् - पूर्वापेक्षया विशेषस्तु अनुत्तरोपपातिक वर्जेभ्योऽनन्तरमुद्दृश्य सेनापतिरत्नखादिकं लभेतेतिभावः, 'आसरयणसं हत्थिरयगत्तं रयणप्पभाओ निरंतरं जाव सहस्सारो' अवरत्नत्वं हस्तिरत्नत्वश्च रत्नप्रभात आरभ्य निरन्तरम् - अव्यवधानेन यावत्-शर्कराप्रभा पृथिव्यादि सहस्रार देवान्त स्थानेभ्योऽनन्तरमुदृवृश्य 'अत्थेगइए लभेज्जा, अत्येगइए नो लभेज्जा' अस्त्येकः- कचिल्ल भेत, अस्त्येकः ः कश्चत् नो लभेत, किन्तु 'चक्कायणत्तं छत्तरयणत्तं चम्मरयणत्तं दंडरयणतं असिरयत्तं मणिरयणत्तं कागणिरयणत्तं एएसिणं असुरकुमारेहिंतो आरद्ध निरंतरं जाव ईसाणाओ उवको छोडकर शेष सभी भवों से अनन्तर उद्वर्त्तन करके आए हुए जीव प्राप्त कर लेते हैं । सेनापति रत्न, गाथापति रत्न, वार्द्धिकि रत्न, पुरोहितरत्न और स्त्रीरत्न के विषय में भी इसी प्रकार समझना चाहिए, अर्थात् माण्डलिकत्व के समान सातवीं पृथ्वी, तेजस्काय और वायुकाय एवं अनुत्तरौपपातिक देवों को छोडकर शेष सभी स्थानों से अनन्तर उद्वर्त्तन करके आए जीव प्राप्त कर सकते हैं । यही आगे कहते हैं - पूर्व की अपेक्षा विशेषता यह है कि अनुत्तरोपपातिकों को छोडकर शेष अनन्तर उदतन करके सेनापति रत्न आदि हो सकते हैं । चक्रवर्ती का अश्वरत्न एवं हस्तिरत्न पद रत्नप्रभा पृथ्वी से लेकर निरन्तर सहस्रार देवलोक के देवों तक को अनन्तर उद्वर्त्तन करके प्राप्त हो सकता है। इनमें से कोई उसे प्राप्त करते हैं, कोई नहीं करते । શેષ ખધા ભવાથી અનન્તર ઉવન કરીને આવેલા જીવ પ્રાપ્ત કરે છે. સેનાપતિરત્ન, ગાથાપતિરત્ન, વાધ કીરત્ન, પુરાહિતરત્ન અને સ્રરત્નના વિષયમાં પણ એ પ્રકારે સમજવુ' જોઇએ, અર્થાત્ માંડલિકત્વના સમાન સાતમી પૃથ્વી, તેજસ્કાય અને વાયુકાય તેમજ અનુત્તરૌપપાતિકાને છેડીને બાકીના બધા સ્થાનાથી અનન્તર ઉર્દૂવન કરીને આવેલા જીવ પ્રાપ્ત કરી શકે છે. એજ આગળ કહે છે—પૂની અપેક્ષાએ વિશેષતા એ છે કે અનુત્તરૌપપાતિકાને છેડીને શેષ અનન્તર ઉર્દૂન કરીને સેનાપતિરત્ન આદિ થઈ શકે છે. ચક્રવતીના અશ્વરત્ન તેમજ હૅસ્તિરત્ન પદ રત્નપ્રભા પૃથ્વીથી લઇને નિરન્તર સહસાર દેવલાકના દેવા સુધીના અનન્તર ઉદ્ભવન કરીને પ્રાપ્ત થઇ શકે છે. તેમનામાંથી ફ્રાઈ તેને પ્રાપ્ત કરે છે. કાઈ નથી કરતા, ५० ७२ श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy