SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रमे यबोधिनी टीका पद १७ सू० ५ पृथ्वीकायिकादीनां समवेदनादिनिरूपणम् ४५ वक्तव्याः, किन्तु 'नवरं किरियाहिं सम्मदिट्ठी मिच्छविट्ठी सम्मामिच्छदिट्ठी' नवरं-नैरयिका पेक्षया विशेषस्तु क्रियाभिः केचन पञ्चेन्द्रियतिर्यग्योनिकाः सम्यग्दृष्टयो भवन्ति, केचन मिथ्यादृष्टयः, केचन पुनः सम्यग्मिथ्यादृष्टयो भवन्ति, 'तत्थ णं जे ते सम्मदिट्ठी ते दुविहा पण्णत्ता' तत्र खलु-सम्यग्दृष्टि-मिथ्यादृष्टि-मिश्रदृष्टि पञ्चेन्द्रियतिरश्चां मध्ये ये ते सम्यग्दृष्टयो भान्ति ते द्विविधाः प्रज्ञप्ताः 'तं जहा-असंजया य संजयासंजया य' तद्यथा असंयताश्च संयतासंयताच, 'तत्थ णं जे ते संजयासंजया तेसिंणं तिन्नि किरियाओं कज्जति' तत्र खलु-असंयतसंयतासंयतपञ्चेन्द्रियतिर्यग्योनिका भवन्ति तेषां खलु तिस्रः क्रियाः क्रियन्ते भवन्ति 'तं जहा-आरंभिया, परिग्गहिया, मायावत्तिया' आरम्भिकी, पारि ग्रहिकी, मायाप्रत्यया च, 'तत्थ णं जे ते असंयता तेसि णं चत्तारि किरिया कन्जंति' तत्र खजु-असंयत संयतासंयतपञ्चेन्द्रियतिर्यग्योनिकानां मध्ये ये असंयताः पश्चेन्द्रियतिर्यग्योनिका भवन्ति तेषां खलु चतस्रः क्रियाः क्रियन्ते भवन्ति 'तं जहा-आरंभिया, परिग्गहिया, मायावत्तिया, अपच्चक्खाणकिरिया' तयथा-आरम्भिकी, पारिग्रहिकी, मायाप्रत्यया, अप्र. त्याख्यानक्रिया च 'तत्थ णं जे ते मिच्छादिही, तेसिणं णियइयाओ पंचकिरिया कजति' तत्र खलु-सम्यग्दृष्टि-मिथ्यादृष्ट-मिश्रदृष्टि-पञ्चन्द्रियतिर्यग्योनिकानांमध्ये ये ते मिथ्यादृष्टयः पश्चेन्द्रियतिर्यग्योनिकाः, ये च सम्यग्मिथ्यादृष्टयश्च सन्ति तेषां खलु नैयतिक्यःनियताः नियतरूपेणेत्यर्थः पञ्चक्रियाः क्रियन्ते भवन्ति, 'तं जहा-आरंभिया, परिग्गहिया, मायावत्तिया, अपच्चक्खाणकिरिया, मिच्छादसणवत्तिया' तद्यथा-आरम्भिकी, पारिग्रहिकी कोई मिथ्यादृष्टि होते हैं और कोई-कोई सम्यगमिथ्यादृष्टि होते है। उनमें जो सम्यग्दृष्टि हैं, वे भी दो तरह के हैं-असंयतसम्यग्दृष्टि और संयतासंयत सम्यग्दृष्टि । इन दोनों में जो संयतासंयत अर्थात् देशसंयत होते हैं, उनको तीन क्रियाएं होती हैं, यथा आरंभिकी, पारिग्रहिकी और मायाप्रत्यया। उनमें जो असंयत सम्यग्दृष्टि पंचेन्द्रिय तिर्यंच हैं, उनको चार कियाएं होती हैं, यथाआरंभिकी, पारिग्रहिकी, मायाप्रत्यया और अप्रत्याख्यान क्रिया । सम्यग्दृष्टि, मिथ्यादृष्टि और मिश्रदृष्टि पंचेन्द्रिय तिर्यचों में से जो पंचेन्द्रिय तिर्यंच मिथ्यादृष्टि हैं और जो सम्यमिथ्यादृष्टि हैं, उनमें नियत रूप से पांचो क्रियाएं અને કઈ સમ્યગમિથ્યાષ્ટિ હોય છે. તેમાં જે સમ્યગદૃષ્ટિ હોય છે તેઓ પણ બે જાતના છેઅસંયત સમ્યગ્દષ્ટિ અને સંયતા સંયત સમ્યગ્દષ્ટિ. એ બન્નેમાં જે સંયતા સંયત અર્થાત્ દેશ સયત હોય છે, તેમની ત્રણ ક્રિયાઓ હોય છે, જેમકે આરંભિકી, પારિગ્રાદિકી અને મયોપ્રત્યયા. તેઓમાં જે અસંયત સમ્યગ્દષ્ટિ પંચેન્દ્રિય તિર્થં ચ છે, તેમની ચાર ક્રિયાઓ હોય છે, જેમકે–આરંભિકી પારિગ્રહિકી, માયા પ્રત્યયા અને અપ્રત્યાખ્યાન કિયા. સમ્ય. દૃષ્ટિ, મિથ્યાષ્ટિ અને મિશ્રદૃષ્ટિ પંચેન્દ્રિય તિય ચેમાંથી જે પંચેન્દ્રિય તિર્યંચ મિથ્યાદષ્ટિ છે અને જે સમ્યમિથ્યાષ્ટિ છે, તેમાં નિયત રૂપથી પાંચ કિયાએ હોય છે. श्री. प्रापन। सूत्र:४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy