SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ૪૪ प्रज्ञापनासूत्रे समकिरिया ?' तत्-अथ केनार्थेन - कथं तावत् एवमुच्यते- पृथिवीकायिकाः सर्वे समक्रिया भवन्तीति ? भगवानाह - 'गोयमा !' हे गौतम ! 'पुढविकाइया सव्वे माइमिच्छदिट्ठी' पृथिवीकायिकाः सर्वे मायमिथ्यादृष्टयो भवन्ति, 'तेसिं नियइयाओ पंचकिरिया ओ कज्जति' तेषां - मायि मिथ्यादृष्टीना नियता:-नैयत्येन अवश्यमित्यर्थः पञ्चक्रियाः क्रियन्ते भवन्ति, 'तं जहा- आरंभिया, परिग्गहिया मायावत्तिया, अपच्चक्खाण किरिया मिच्छादंसणवत्तिया य' तद्यथा - आरम्भिकी, पारिग्रहिकी, मायाप्रत्यया, अप्रत्यख्यानक्रिया, मिथ्यादर्शनप्रत्यया च' से तेण णं गोयमा ! एवं बुच्चइ - पुढविकादया सव्वे समकिरिया' हे गौतम! तत्-अथ तेनार्थेन एवम् उक्तरीत्या उच्यते यत्-पृथिवीकायिकाः सर्वे समक्रिया भवन्ति, 'जाव चउरिंदिया' पृथिवोकायिका इव यावत्- अष्कायिकाः, तेजस्कायिकाः, वायुकायिकाः, वनस्पतिकायिकाः, द्वीन्द्रियाः, त्रीन्द्रियाश्चतुरिन्द्रियाः, समवेदनाः, समक्रियादयो वक्तव्याः, 'पंचिदियतिरिक्खजोगिया जहा नेरइया' पञ्चेन्द्रियतिर्यग्योनिका यथा नैरयिका उक्तास्तथा भगवान् - हां, गौतम ! सभी पृथ्वीकायिक समान क्रियाओं वाले होते हैं ! गौतमस्वामी - हे भगवन् ! किस कारण ऐसा कहा जाता है कि सभी नारक समान क्रियाओं वाले होते हैं ? भगवान् हे गौतम! सभी पृथ्वीकायिक मायिमिध्यादृष्टि होते हैं । उनको निश्चित रूप से पांचों क्रियाएं होती हैं, वे इस प्रकार हैं- आरंभिकी, पारिग्राहिकी, मायाप्रत्यया, अप्रत्याख्यानक्रिया और मिथ्यादर्शनप्रत्यया । इस कारण हे गौतम ! ऐसा कहा जाता है कि सभी पृथ्वीकायिक समान क्रियाओं वाले हैं । पृथ्वी कायिकों के समान ही अप्रकायिकों, तेजस्कायिकों, वायुकायिकों, areपतिकायिकों, द्वीन्द्रियों, त्रीन्द्रियाँ और चतुरिन्द्रियों में समान वेदना और समान क्रिया आदि कहना चाहिए । पंचेन्द्रिय तिर्यचों का कथन नारकों के समान समझलेना चाहिए, परन्तु क्रियाओं में समानता नहीं है । कोई-कोई पंचेन्द्रिय तिर्यच सम्यग्दृष्टि होते हैं, શ્રી ગૌતમસ્વામી-શા કારણે એમ કહેવાય છે કે બધા નારક સમાન ક્રિયાઓવાળા હાય છે? શ્રી ભગવાન્-હે ગૌતમ ! બધા પૃથ્વીકાયિક માયિ મિથ્યાષ્ટિ હેાય છે, તેમને નિશ્ચિત ३पे यांचे डियागो थाय छे, तेथे या प्रारे छे-आर लिडी, पारिश्राहिडी, भायाप्रत्यया, અપ્રત્યાખ્યાન ક્રિયા અને મિથ્યાદર્શીન પ્રત્યયા, એ કારણે હું ગૌતમ ! એમ કહેવાય છે કે બધા પૃથ્વીકાયિક સમાન ક્રિયાવાળા છે. પૃથ્વીકાયિકાના સમાન જ અષ્ઠાયિકા, તેજસ્કાયિકા, વાયુકાયિકા, વનસ્પતિકાયિકા, દ્વીન્દ્રિયા ત્રીન્દ્રિયા અને ચતુરિન્દ્રિયમાં સમાનવેદના અને સમાનક્રિયા આદિ કહેવુ જોઈ એ. પંચેન્દ્રિય તિય ચાનું કથન નારકેાના સમાન સમજવુ જોઈ એ. પરન્તુ ક્રિયાઓમાં સમાનતા નથી. કેાઈ–કેાઈ પંચેન્દ્રિય તિય ચ સમ્યગ્દત હોય છે, કઈ મિથ્યાદષ્ટિ હેાય છે श्री प्रज्ञापना सूत्र : ४
SR No.006349
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy